Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 19

महानिन्द्रो नर्वदा चर्षणिप्रा उत दविबर्हा अमिनः सहोभिः |
अस्मद्र्यग वाव्र्धे विर्यायोरुः पर्थुः सुक्र्तः कर्त्र्भिर्भूत ||
इन्द्रमेव धिषणा सातये धाद बर्हन्तं रष्वमजरं युवानम |
अषाळ्हेन सवसा शूशुवांसं सद्यश्चिद यो वाव्र्धे असामि ||
पर्थू करस्ना बहुला गभस्ती अस्मद्र्यक सं मिमीहि शरवांसि |
यूथेव पश्वः पशुपा दमूना अस्मानिन्द्राभ्या वव्र्त्स्वाजौ ||
तं व इन्द्रं चतिनमस्य शाकैरिह नूनं वाजयन्तो हुवेम |
यथा चित पूर्वे जरितार आसुरनेद्या अनवद्या अरिष्टाः ||
धर्तव्रतो धनदाः सोमव्र्द्धः स हि वामस्य वसुनः पुरुक्षुः |
सं जग्मिरे पथ्या रायो अस्मिन समुद्रे न सिन्धवो यादमानाः ||
शविष्ठं न आ भर शूर शव ओजिष्ठमोजो अभिभूतौग्रम |
विश्वा दयुम्ना वर्ष्ण्या मानुषाणामस्मभ्यं दाहरिवो मादयध्यै ||
यस्ते मदः पर्तणाषाळ अम्र्ध्र इन्द्र तं न आ भर शूशुवांसम |
येन तोकस्य तनयस्य सातौ मंसीमहि जिगीवांसस्त्वोताः ||
आ नो भर वर्षणं शुष्ममिन्द्र धनस्प्र्तं शूशुवांसं सुदक्षम |
येन वंसाम पर्तनासु शत्रून तवोतिभिरुत जामीन्रजामीन ||
आ ते शुष्मो वर्षभ एतु पश्चादोत्तरादधरादा पुरस्तात |
आ विश्वतो अभि समेत्वर्वां इन्द्र दयुम्नं सवर्वद धेह्यस्मे ||
नर्वत त इन्द्र नर्तमाभिरूती वंसीमहि वामं शरोमतेभिः |
ईक्षे हि वस्व उभयस्य राजन धा रत्नं महि सथूरं बर्हन्तम ||
मरुत्वन्तं वर्षभं ... ||
जनं वज्रिन महि चिन मन्यमानमेभ्यो नर्भ्यो रन्धया येष्वस्मि |
अधा हि तवा पर्थिव्यां शूरसातौ हवामहे तनयेगोष्वप्सु ||
वयं त एभिः पुरुहूत सख्यैः शत्रोः-शत्रोरुत्तर इत्स्याम |
घनन्तो वर्त्राण्युभयानि शूर राया मदेम बर्हतात्वोताः ||

mahānindro nṛvadā carṣaṇiprā uta dvibarhā aminaḥ sahobhiḥ |
asmadryagh vāvṛdhe viryāyoruḥ pṛthuḥ sukṛtaḥ kartṛbhirbhūt ||
indrameva dhiṣaṇā sātaye dhād bṛhantaṃ ṛṣvamajaraṃ yuvānam |
aṣāḷhena savasā śūśuvāṃsaṃ sadyaścid yo vāvṛdhe asāmi ||
pṛthū karasnā bahulā ghabhastī asmadryak saṃ mimīhi śravāṃsi |
yūtheva paśvaḥ paśupā damūnā asmānindrābhyā vavṛtsvājau ||
taṃ va indraṃ catinamasya śākairiha nūnaṃ vājayanto huvema |
yathā cit pūrve jaritāra āsuranedyā anavadyā ariṣṭāḥ ||
dhṛtavrato dhanadāḥ somavṛddhaḥ sa hi vāmasya vasunaḥ purukṣuḥ |
saṃ jaghmire pathyā rāyo asmin samudre na sindhavo yādamānāḥ ||
śaviṣṭhaṃ na ā bhara śūra śava ojiṣṭhamojo abhibhūtaughram |
viśvā dyumnā vṛṣṇyā mānuṣāṇāmasmabhyaṃ dāharivo mādayadhyai ||
yaste madaḥ pṛtaṇāṣāḷ amṛdhra indra taṃ na ā bhara śūśuvāṃsam |
yena tokasya tanayasya sātau maṃsīmahi jighīvāṃsastvotāḥ ||
ā no bhara vṛṣaṇaṃ śuṣmamindra dhanaspṛtaṃ śūśuvāṃsaṃ sudakṣam |
yena vaṃsāma pṛtanāsu śatrūn tavotibhiruta jāmīnrajāmīn ||
ā te śuṣmo vṛṣabha etu paścādottarādadharādā purastāt |
ā viśvato abhi sametvarvāṃ indra dyumnaṃ svarvad dhehyasme ||
nṛvat ta indra nṛtamābhirūtī vaṃsīmahi vāmaṃ śromatebhiḥ |
īkṣe hi vasva ubhayasya rājan dhā ratnaṃ mahi sthūraṃ bṛhantam ||
marutvantaṃ vṛṣabhaṃ ... ||
janaṃ vajrin mahi cin manyamānamebhyo nṛbhyo randhayā yeṣvasmi |
adhā hi tvā pṛthivyāṃ śūrasātau havāmahe tanayeghoṣvapsu ||
vayaṃ ta ebhiḥ puruhūta sakhyaiḥ śatroḥ-śatroruttara itsyāma |
ghnanto vṛtrāṇyubhayāni śūra rāyā madema bṛhatātvotāḥ ||


Next: Hymn 20