Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 12

मध्ये होता दुरोणे बर्हिषो राळ अग्निस्तोदस्य रोदसी यजध्यै |
अयं स सूनुः सहस रतावा दूरात सूर्यो न शोचिषा ततान ||
आ यस्मिन तवे सवपाके यजत्र यक्षद राजन सर्वतातेव नुद्यौः |
तरिषधस्थस्ततरुषो न जंहो हव्या मघानि मानुषा यजध्यै ||
तेजिष्ठा यस्यारतिर्वनेराट तोदो अध्वन न वर्धसानो अद्यौत |
अद्रोघो न दरविता चेतति तमन्नमर्त्यो.अवर्त्र ओषधीषु ||
सास्माकेभिरेतरी न शूषैरग्नि षटवे दम आ जातवेदाः |
दर्वन्नो वन्वन करत्वा नार्वोस्रः पितेव जारयायि यज्ञैः ||
अध समास्य पनयन्ति भासो वर्था यत तक्षदनुयाति पर्थ्वीम |
सद्यो यः सयन्द्रो विषितो धवीयान रणो न तायुरति धन्वा राट ||
स तवं नो अर्वन निदाया विश्वेभिरग्ने अग्निभिरिधानः |
वेषि रायो वि यासि दुछुना मदेम शतहिमाः सुवीराः ||

madhye hotā duroṇe barhiṣo rāḷ aghnistodasya rodasī yajadhyai |
ayaṃ sa sūnuḥ sahasa ṛtāvā dūrāt sūryo na śociṣā tatāna ||
ā yasmin tve svapāke yajatra yakṣad rājan sarvatāteva nudyauḥ |
triṣadhasthastataruṣo na jaṃho havyā maghāni mānuṣā yajadhyai ||
tejiṣṭhā yasyāratirvanerāṭ todo adhvan na vṛdhasāno adyaut |
adrogho na dravitā cetati tmannamartyo.avartra oṣadhīṣu ||
sāsmākebhiretarī na śūṣairaghni ṣṭave dama ā jātavedāḥ |
drvanno vanvan kratvā nārvosraḥ piteva jārayāyi yajñaiḥ ||
adha smāsya panayanti bhāso vṛthā yat takṣadanuyāti pṛthvīm |
sadyo yaḥ syandro viṣito dhavīyān ṛṇo na tāyurati dhanvā rāṭ ||
sa tvaṃ no arvan nidāyā viśvebhiraghne aghnibhiridhānaḥ |
veṣi rāyo vi yāsi duchunā madema śatahimāḥ suvīrāḥ ||


Next: Hymn 13