Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 2

तवं हि कषैतवद यशो.अग्ने मित्रो न पत्यसे |
तवं विचर्षणे शरवो वसो पुष्टिं न पुष्यसि ||
तवां हि षमा चर्षणयो यज्ञेभिर्गीर्भिरीळते |
तवां वाजी यात्यव्र्को रजस्तूर्विश्वचर्षणिः ||
सजोषस्त्वा दिवो नरो यज्ञस्य केतुमिन्धते |
यद ध सय मानुषो जनः सुम्नायुर्जुह्वे अध्वरे ||
रधद यस्ते सुदानवे धिया मर्तः शशमते |
ऊती ष बर्हतो दिवो दविषो अंहो न तरति ||
समिधा यस्त आहुतिं निशितिं मर्त्यो नशत |
वयावन्तंस पुष्यति कषयमग्ने शतायुषम ||
तवेषस्ते धूम रण्वति दिवि षञ्छुक्र आततः |
सूरो न हि दयुता तवं कर्पा पावक रोचसे ||
अधा हि विक्ष्वीड्यो.असि परियो नो अतिथिः |
रण्वः पुरीव जूर्यः सूनुर्न तरययाय्यः ||
करत्वा हि दरोणे अज्यसे.अग्ने वाजी न कर्त्व्यः |
परिज्मेवस्वधा गयो.अत्यो न हवार्यः शिशुः ||
तवं तया चिदच्युताग्ने पशुर्न यवसे |
धामा ह यत ते अजर वना वर्श्चन्ति शिक्वसः ||
वेषि हयध्वरीयतामग्ने होता दमे विशाम |
सम्र्धो विश्पते कर्णु जुषस्व हव्यमङगिरः ||
अछा नो मित्रमहो देव देवानग्ने वोचः सुमतिं रोदस्योः |
वीहि सवस्तिं सुक्षितिं दिवो नॄन दविषो अंहांसि दुरितातरेम ता तरेम तवावसा तरेम ||

tvaṃ hi kṣaitavad yaśo.aghne mitro na patyase |
tvaṃ vicarṣaṇe śravo vaso puṣṭiṃ na puṣyasi ||
tvāṃ hi ṣmā carṣaṇayo yajñebhirghīrbhirīḷate |
tvāṃ vājī yātyavṛko rajastūrviśvacarṣaṇiḥ ||
sajoṣastvā divo naro yajñasya ketumindhate |
yad dha sya mānuṣo janaḥ sumnāyurjuhve adhvare ||
ṛdhad yaste sudānave dhiyā martaḥ śaśamate |
ūtī ṣa bṛhato divo dviṣo aṃho na tarati ||
samidhā yasta āhutiṃ niśitiṃ martyo naśat |
vayāvantaṃsa puṣyati kṣayamaghne śatāyuṣam ||
tveṣaste dhūma ṛṇvati divi ṣañchukra ātataḥ |
sūro na hi dyutā tvaṃ kṛpā pāvaka rocase ||
adhā hi vikṣvīḍyo.asi priyo no atithiḥ |
raṇvaḥ purīva jūryaḥ sūnurna trayayāyyaḥ ||
kratvā hi droṇe ajyase.aghne vājī na kṛtvyaḥ |
parijmevasvadhā ghayo.atyo na hvāryaḥ śiśuḥ ||
tvaṃ tyā cidacyutāghne paśurna yavase |
dhāmā ha yat te ajara vanā vṛścanti śikvasaḥ ||
veṣi hyadhvarīyatāmaghne hotā dame viśām |
samṛdho viśpate kṛṇu juṣasva havyamaṅghiraḥ ||
achā no mitramaho deva devānaghne vocaḥ sumatiṃ rodasyoḥ |
vīhi svastiṃ sukṣitiṃ divo nṝn dviṣo aṃhāṃsi duritātarema tā tarema tavāvasā tarema ||


Next: Hymn 3