Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 77

परातर्यावाणा परथमा यजध्वम पुरा गर्ध्राद अररुषः पिबातः |
परातर हि यज्ञम अश्विना दधाते पर शंसन्ति कवयः पूर्वभाजः ||
परातर यजध्वम अश्विना हिनोत न सायम अस्ति देवया अजुष्टम |
उतान्यो अस्मद यजते वि चावः पूर्वः-पूर्वो यजमानो वनीयान ||
हिरण्यत्वङ मधुवर्णो घर्तस्नुः पर्क्षो वहन्न आ रथो वर्तते वाम |
मनोजवा अश्विना वातरंहा येनातियाथो दुरितानि विश्वा ||
यो भूयिष्ठं नासत्याभ्यां विवेष चनिष्ठम पित्वो ररते विभागे |
स तोकम अस्य पीपरच छमीभिर अनूर्ध्वभासः सदम इत तुतुर्यात ||
सम अश्विनोर अवसा नूतनेन मयोभुवा सुप्रणीती गमेम |
आ नो रयिं वहतम ओत वीरान आ विश्वान्य अम्र्ता सौभगानि ||

prātaryāvāṇā prathamā yajadhvam purā ghṛdhrād araruṣaḥ pibātaḥ |
prātar hi yajñam aśvinā dadhāte pra śaṃsanti kavayaḥ pūrvabhājaḥ ||
prātar yajadhvam aśvinā hinota na sāyam asti devayā ajuṣṭam |
utānyo asmad yajate vi cāvaḥ pūrvaḥ-pūrvo yajamāno vanīyān ||
hiraṇyatvaṅ madhuvarṇo ghṛtasnuḥ pṛkṣo vahann ā ratho vartate vām |
manojavā aśvinā vātaraṃhā yenātiyātho duritāni viśvā ||
yo bhūyiṣṭhaṃ nāsatyābhyāṃ viveṣa caniṣṭham pitvo rarate vibhāghe |
sa tokam asya pīparac chamībhir anūrdhvabhāsaḥ sadam it tuturyāt ||
sam aśvinor avasā nūtanena mayobhuvā supraṇītī ghamema |
ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhaghāni ||


Next: Hymn 78