Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 75

परति परियतमं रथं वर्षणं वसुवाहनम |
सतोता वाम अश्विनाव रषि सतोमेन परति भूषति माध्वी मम शरुतं हवम ||
अत्यायातम अश्विना तिरो विश्वा अहं सना |
दस्रा हिरण्यवर्तनी सुषुम्ना सिन्धुवाहसा माध्वी मम शरुतं हवम ||
आ नो रत्नानि बिभ्रताव अश्विना गछतं युवम |
रुद्रा हिरण्यवर्तनी जुषाणा वाजिनीवसू माध्वी मम शरुतं हवम ||
सुष्टुभो वां वर्षण्वसू रथे वाणीच्य आहिता |
उत वां ककुहो मर्गः पर्क्षः कर्णोति वापुषो माध्वी मम शरुतं हवम ||
बोधिन्मनसा रथ्येषिरा हवनश्रुता |
विभिश चयवानम अश्विना नि याथो अद्वयाविनम माध्वी मम शरुतं हवम ||
आ वां नरा मनोयुजो ऽशवासः परुषितप्सवः |
वयो वहन्तु पीतये सह सुम्नेभिर अश्विना माध्वी मम शरुतं हवम ||
अश्विनाव एह गछतं नासत्या मा वि वेनतम |
तिरश चिद अर्यया परि वर्तिर यातम अदाभ्या माध्वी मम शरुतं हवम ||
अस्मिन यज्ञे अदाभ्या जरितारं शुभस पती |
अवस्युम अश्विना युवं गर्णन्तम उप भूषथो माध्वी मम शरुतं हवम ||
अभूद उषा रुशत्पशुर आग्निर अधाय्य रत्वियः |
अयोजि वां वर्षण्वसू रथो दस्राव अमर्त्यो माध्वी मम शरुतं हवम ||

prati priyatamaṃ rathaṃ vṛṣaṇaṃ vasuvāhanam |
stotā vām aśvināv ṛṣi stomena prati bhūṣati mādhvī mama śrutaṃ havam ||
atyāyātam aśvinā tiro viśvā ahaṃ sanā |
dasrā hiraṇyavartanī suṣumnā sindhuvāhasā mādhvī mama śrutaṃ havam ||
ā no ratnāni bibhratāv aśvinā ghachataṃ yuvam |
rudrā hiraṇyavartanī juṣāṇā vājinīvasū mādhvī mama śrutaṃ havam ||
suṣṭubho vāṃ vṛṣaṇvasū rathe vāṇīcy āhitā |
uta vāṃ kakuho mṛghaḥ pṛkṣaḥ kṛṇoti vāpuṣo mādhvī mama śrutaṃ havam ||
bodhinmanasā rathyeṣirā havanaśrutā |
vibhiś cyavānam aśvinā ni yātho advayāvinam mādhvī mama śrutaṃ havam ||
ā vāṃ narā manoyujo 'śvāsaḥ pruṣitapsavaḥ |
vayo vahantu pītaye saha sumnebhir aśvinā mādhvī mama śrutaṃ havam ||
aśvināv eha ghachataṃ nāsatyā mā vi venatam |
tiraś cid aryayā pari vartir yātam adābhyā mādhvī mama śrutaṃ havam ||
asmin yajñe adābhyā jaritāraṃ śubhas patī |
avasyum aśvinā yuvaṃ ghṛṇantam upa bhūṣatho mādhvī mama śrutaṃ havam ||
abhūd uṣā ruśatpaśur āghnir adhāyy ṛtviyaḥ |
ayoji vāṃ vṛṣaṇvasū ratho dasrāv amartyo mādhvī mama śrutaṃ havam ||


Next: Hymn 76