Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 73

यद अद्य सथः परावति यद अर्वावत्य अश्विना |
यद वा पुरू पुरुभुजा यद अन्तरिक्ष आ गतम ||
इह तया पुरुभूतमा पुरू दंसांसि बिभ्रता |
वरस्या याम्य अध्रिगू हुवे तुविष्टमा भुजे ||
ईर्मान्यद वपुषे वपुश चक्रं रथस्य येमथुः |
पर्य अन्या नाहुषा युगा मह्ना रजांसि दीयथः ||
तद ऊ षु वाम एना कर्तं विश्वा यद वाम अनु षटवे |
नाना जाताव अरेपसा सम अस्मे बन्धुम एयथुः ||
आ यद वां सूर्या रथं तिष्ठद रघुष्यदं सदा |
परि वाम अरुषा वयो घर्णा वरन्त आतपः ||
युवोर अत्रिश चिकेतति नरा सुम्नेन चेतसा |
घर्मं यद वाम अरेपसं नासत्यास्ना भुरण्यति ||
उग्रो वां ककुहो ययिः शर्ण्वे यामेषु संतनिः |
यद वां दंसोभिर अश्विनात्रिर नराववर्तति ||
मध्व ऊ षु मधूयुवा रुद्रा सिषक्ति पिप्युषी |
यत समुद्राति पर्षथः पक्वाः पर्क्षो भरन्त वाम ||
सत्यम इद वा उ अश्विना युवाम आहुर मयोभुवा |
ता यामन यामहूतमा यामन्न आ मर्ळयत्तमा ||
इमा बरह्माणि वर्धनाश्विभ्यां सन्तु शंतमा |
या तक्षाम रथां इवावोचाम बर्हन नमः ||

yad adya sthaḥ parāvati yad arvāvaty aśvinā |
yad vā purū purubhujā yad antarikṣa ā ghatam ||
iha tyā purubhūtamā purū daṃsāṃsi bibhratā |
varasyā yāmy adhrighū huve tuviṣṭamā bhuje ||
īrmānyad vapuṣe vapuś cakraṃ rathasya yemathuḥ |
pary anyā nāhuṣā yughā mahnā rajāṃsi dīyathaḥ ||
tad ū ṣu vām enā kṛtaṃ viśvā yad vām anu ṣṭave |
nānā jātāv arepasā sam asme bandhum eyathuḥ ||
ā yad vāṃ sūryā rathaṃ tiṣṭhad raghuṣyadaṃ sadā |
pari vām aruṣā vayo ghṛṇā varanta ātapaḥ ||
yuvor atriś ciketati narā sumnena cetasā |
gharmaṃ yad vām arepasaṃ nāsatyāsnā bhuraṇyati ||
ughro vāṃ kakuho yayiḥ śṛṇve yāmeṣu saṃtaniḥ |
yad vāṃ daṃsobhir aśvinātrir narāvavartati ||
madhva ū ṣu madhūyuvā rudrā siṣakti pipyuṣī |
yat samudrāti parṣathaḥ pakvāḥ pṛkṣo bharanta vām ||
satyam id vā u aśvinā yuvām āhur mayobhuvā |
tā yāman yāmahūtamā yāmann ā mṛḷayattamā ||
imā brahmāṇi vardhanāśvibhyāṃ santu śaṃtamā |
yā takṣāma rathāṃ ivāvocāma bṛhan namaḥ ||


Next: Hymn 74