Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 65

यश चिकेत स सुक्रतुर देवत्रा स बरवीतु नः |
वरुणो यस्य दर्शतो मित्रो वा वनते गिरः ||
ता हि शरेष्ठवर्चसा राजाना दीर्घश्रुत्तमा |
ता सत्पती रताव्र्ध रतावाना जने-जने ||
ता वाम इयानो ऽवसे पूर्वा उप बरुवे सचा |
सवश्वासः सु चेतुना वाजां अभि पर दावने ||
मित्रो अंहोश चिद आद उरु कषयाय गातुं वनते |
मित्रस्य हि परतूर्वतः सुमतिर अस्ति विधतः ||
वयम मित्रस्यावसि सयाम सप्रथस्तमे |
अनेहसस तवोतयः सत्रा वरुणशेषसः ||
युवम मित्रेमं जनं यतथः सं च नयथः |
मा मघोनः परि खयतम मो अस्माकम रषीणां गोपीथे न उरुष्यतम ||

yaś ciketa sa sukratur devatrā sa bravītu naḥ |
varuṇo yasya darśato mitro vā vanate ghiraḥ ||
tā hi śreṣṭhavarcasā rājānā dīrghaśruttamā |
tā satpatī ṛtāvṛdha ṛtāvānā jane-jane ||
tā vām iyāno 'vase pūrvā upa bruve sacā |
svaśvāsaḥ su cetunā vājāṃ abhi pra dāvane ||
mitro aṃhoś cid ād uru kṣayāya ghātuṃ vanate |
mitrasya hi pratūrvataḥ sumatir asti vidhataḥ ||
vayam mitrasyāvasi syāma saprathastame |
anehasas tvotayaḥ satrā varuṇaśeṣasaḥ ||
yuvam mitremaṃ janaṃ yatathaḥ saṃ ca nayathaḥ |
mā maghonaḥ pari khyatam mo asmākam ṛṣīṇāṃ ghopīthe na uruṣyatam ||


Next: Hymn 66