Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 61

के षठा नरः शरेष्ठतमा य एक-एक आयय |
परमस्याः परावतः ||
कव वो ऽशवाः कव्र्भीशवः कथं शेक कथा यय |
पर्ष्ठे सदो नसोर यमः ||
जघने चोद एषां वि सक्थानि नरो यमुः |
पुत्रक्र्थे न जनयः ||
परा वीरास एतन मर्यासो भद्रजानयः |
अग्नितपो यथासथ ||
सनत साश्व्यम पशुम उत गव्यं शतावयम |
शयावाश्वस्तुताय या दोर वीरायोपबर्ब्र्हत ||
उत तवा सत्री शशीयसी पुंसो भवति वस्यसी |
अदेवत्राद अराधसः ||
वि या जानाति जसुरिं वि तर्ष्यन्तं वि कामिनम |
देवत्रा कर्णुते मनः ||
उत घा नेमो अस्तुतः पुमां इति बरुवे पणिः |
स वैरदेय इत समः ||
उत मे ऽरपद युवतिर ममन्दुषी परति शयावाय वर्तनिम |
वि रोहिता पुरुमीळ्हाय येमतुर विप्राय दीर्घयशसे ||
यो मे धेनूनां शतं वैददश्विर यथा ददत |
तरन्त इव मंहना ||
य ईं वहन्त आशुभिः पिबन्तो मदिरम मधु |
अत्र शरवांसि दधिरे ||
येषां शरियाधि रोदसी विभ्राजन्ते रथेष्व आ |
दिवि रुक्म इवोपरि ||
युवा स मारुतो गणस तवेषरथो अनेद्यः |
शुभंयावाप्रतिष्कुतः ||
को वेद नूनम एषां यत्रा मदन्ति धूतयः |
रतजाता अरेपसः ||
यूयम मर्तं विपन्यवः परणेतार इत्था धिया |
शरोतारो यामहूतिषु ||
ते नो वसूनि काम्या पुरुश्चन्द्रा रिशादसः |
आ यज्ञियासो वव्र्त्तन ||
एतम मे सतोमम ऊर्म्ये दार्भ्याय परा वह |
गिरो देवि रथीर इव ||
उत मे वोचताद इति सुतसोमे रथवीतौ |
न कामो अप वेति मे ||
एष कषेति रथवीतिर मघवा गोमतीर अनु |
पर्वतेष्व अपश्रितः ||

ke ṣṭhā naraḥ śreṣṭhatamā ya eka-eka āyaya |
paramasyāḥ parāvataḥ ||
kva vo 'śvāḥ kvṛbhīśavaḥ kathaṃ śeka kathā yaya |
pṛṣṭhe sado nasor yamaḥ ||
jaghane coda eṣāṃ vi sakthāni naro yamuḥ |
putrakṛthe na janayaḥ ||
parā vīrāsa etana maryāso bhadrajānayaḥ |
aghnitapo yathāsatha ||
sanat sāśvyam paśum uta ghavyaṃ śatāvayam |
śyāvāśvastutāya yā dor vīrāyopabarbṛhat ||
uta tvā strī śaśīyasī puṃso bhavati vasyasī |
adevatrād arādhasaḥ ||
vi yā jānāti jasuriṃ vi tṛṣyantaṃ vi kāminam |
devatrā kṛṇute manaḥ ||
uta ghā nemo astutaḥ pumāṃ iti bruve paṇiḥ |
sa vairadeya it samaḥ ||
uta me 'rapad yuvatir mamanduṣī prati śyāvāya vartanim |
vi rohitā purumīḷhāya yematur viprāya dīrghayaśase ||
yo me dhenūnāṃ śataṃ vaidadaśvir yathā dadat |
taranta iva maṃhanā ||
ya īṃ vahanta āśubhiḥ pibanto madiram madhu |
atra śravāṃsi dadhire ||
yeṣāṃ śriyādhi rodasī vibhrājante ratheṣv ā |
divi rukma ivopari ||
yuvā sa māruto ghaṇas tveṣaratho anedyaḥ |
śubhaṃyāvāpratiṣkutaḥ ||
ko veda nūnam eṣāṃ yatrā madanti dhūtayaḥ |
ṛtajātā arepasaḥ ||
yūyam martaṃ vipanyavaḥ praṇetāra itthā dhiyā |
śrotāro yāmahūtiṣu ||
te no vasūni kāmyā puruścandrā riśādasaḥ |
ā yajñiyāso vavṛttana ||
etam me stomam ūrmye dārbhyāya parā vaha |
ghiro devi rathīr iva ||
uta me vocatād iti sutasome rathavītau |
na kāmo apa veti me ||
eṣa kṣeti rathavītir maghavā ghomatīr anu |
parvateṣv apaśritaḥ ||


Next: Hymn 62