Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 56

अग्ने शर्धन्तम आ गणम पिष्टं रुक्मेभिर अञ्जिभिः |
विशो अद्य मरुताम अव हवये दिवश चिद रोचनाद अधि ||
यथा चिन मन्यसे हर्दा तद इन मे जग्मुर आशसः |
ये ते नेदिष्ठं हवनान्य आगमन तान वर्ध भीमसंद्र्शः ||
मीळ्हुष्मतीव पर्थिवी पराहता मदन्त्य एत्य अस्मद आ |
रक्षो न वो मरुतः शिमीवां अमो दुध्रो गौर इव भीमयुः ||
नि ये रिणन्त्य ओजसा वर्था गावो न दुर्धुरः |
अश्मानं चित सवर्यम पर्वतं गिरिम पर चयावयन्ति यामभिः ||
उत तिष्ठ नूनम एषां सतोमैः समुक्षितानाम |
मरुताम पुरुतमम अपूर्व्यं गवां सर्गम इव हवये ||
युङगध्वं हय अरुषी रथे युङगध्वं रथेषु रोहितः |
युङगध्वं हरी अजिरा धुरि वोळ्हवे वहिष्ठा धुरि वोळ्हवे ||
उत सय वाज्य अरुषस तुविष्वणिर इह सम धायि दर्शतः |
मा वो यामेषु मरुतश चिरं करत पर तं रथेषु चोदत ||
रथं नु मारुतं वयं शरवस्युम आ हुवामहे |
आ यस्मिन तस्थौ सुरणानि बिभ्रती सचा मरुत्सु रोदसी ||
तं वः शर्धं रथेशुभं तवेषम पनस्युम आ हुवे |
यस्मिन सुजाता सुभगा महीयते सचा मरुत्सु मीळ्हुषी ||

aghne śardhantam ā ghaṇam piṣṭaṃ rukmebhir añjibhiḥ |
viśo adya marutām ava hvaye divaś cid rocanād adhi ||
yathā cin manyase hṛdā tad in me jaghmur āśasaḥ |
ye te nediṣṭhaṃ havanāny āghaman tān vardha bhīmasaṃdṛśaḥ ||
mīḷhuṣmatīva pṛthivī parāhatā madanty ety asmad ā |
ṛkṣo na vo marutaḥ śimīvāṃ amo dudhro ghaur iva bhīmayuḥ ||
ni ye riṇanty ojasā vṛthā ghāvo na durdhuraḥ |
aśmānaṃ cit svaryam parvataṃ ghirim pra cyāvayanti yāmabhiḥ ||
ut tiṣṭha nūnam eṣāṃ stomaiḥ samukṣitānām |
marutām purutamam apūrvyaṃ ghavāṃ sargham iva hvaye ||
yuṅghdhvaṃ hy aruṣī rathe yuṅghdhvaṃ ratheṣu rohitaḥ |
yuṅghdhvaṃ harī ajirā dhuri voḷhave vahiṣṭhā dhuri voḷhave ||
uta sya vājy aruṣas tuviṣvaṇir iha sma dhāyi darśataḥ |
mā vo yāmeṣu marutaś ciraṃ karat pra taṃ ratheṣu codata ||
rathaṃ nu mārutaṃ vayaṃ śravasyum ā huvāmahe |
ā yasmin tasthau suraṇāni bibhratī sacā marutsu rodasī ||
taṃ vaḥ śardhaṃ ratheśubhaṃ tveṣam panasyum ā huve |
yasmin sujātā subhaghā mahīyate sacā marutsu mīḷhuṣī ||


Next: Hymn 57