Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 48

कद उ परियाय धाम्ने मनामहे सवक्षत्राय सवयशसे महे वयम |
आमेन्यस्य रजसो यद अभ्र आं अपो वर्णाना वितनोति मायिनी ||
ता अत्नत वयुनं वीरवक्षणं समान्या वर्तया विश्वम आ रजः |
अपो अपाचीर अपरा अपेजते पर पूर्वाभिस तिरते देवयुर जनः ||
आ गरावभिर अहन्येभिर अक्तुभिर वरिष्ठं वज्रम आ जिघर्ति मायिनि |
शतं वा यस्य परचरन सवे दमे संवर्तयन्तो वि च वर्तयन्न अहा ||
ताम अस्य रीतिम परशोर इव परत्य अनीकम अख्यम भुजे अस्य वर्पसः |
सचा यदि पितुमन्तम इव कषयं रत्नं दधाति भरहूतये विशे ||
स जिह्वया चतुरनीक रञ्जते चारु वसानो वरुणो यतन्न अरिम |
न तस्य विद्म पुरुषत्वता वयं यतो भगः सविता दाति वार्यम ||

kad u priyāya dhāmne manāmahe svakṣatrāya svayaśase mahe vayam |
āmenyasya rajaso yad abhra āṃ apo vṛṇānā vitanoti māyinī ||
tā atnata vayunaṃ vīravakṣaṇaṃ samānyā vṛtayā viśvam ā rajaḥ |
apo apācīr aparā apejate pra pūrvābhis tirate devayur janaḥ ||
ā ghrāvabhir ahanyebhir aktubhir variṣṭhaṃ vajram ā jigharti māyini |
śataṃ vā yasya pracaran sve dame saṃvartayanto vi ca vartayann ahā ||
tām asya rītim paraśor iva praty anīkam akhyam bhuje asya varpasaḥ |
sacā yadi pitumantam iva kṣayaṃ ratnaṃ dadhāti bharahūtaye viśe ||
sa jihvayā caturanīka ṛñjate cāru vasāno varuṇo yatann arim |
na tasya vidma puruṣatvatā vayaṃ yato bhaghaḥ savitā dāti vāryam ||


Next: Hymn 49