Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 30

कव सय वीरः को अपश्यद इन्द्रं सुखरथम ईयमानं हरिभ्याम |
यो राया वज्री सुतसोमम इछन तद ओको गन्ता पुरुहूत ऊती ||
अवाचचक्षम पदम अस्य सस्वर उग्रं निधातुर अन्व आयम इछन |
अप्र्छम अन्यां उत ते म आहुर इन्द्रं नरो बुबुधाना अशेम ||
पर नु वयं सुते या ते कर्तानीन्द्र बरवाम यानि नो जुजोषः |
वेदद अविद्वाञ छर्णवच च विद्वान वहते ऽयम मघवा सर्वसेनः ||
सथिरम मनश चक्र्षे जात इन्द्र वेषीद एको युधये भूयसश चित |
अश्मानं चिच छवसा दिद्युतो वि विदो गवाम ऊर्वम उस्रियाणाम ||
परो यत तवम परम आजनिष्ठाः परावति शरुत्यं नाम बिभ्रत |
अतश चिद इन्द्राद अभयन्त देवा विश्वा अपो अजयद दासपत्नीः ||
तुभ्येद एते मरुतः सुशेवा अर्चन्त्य अर्कं सुन्वन्त्य अन्धः |
अहिम ओहानम अप आशयानम पर मायाभिर मायिनं सक्षद इन्द्रः ||
वि षू मर्धो जनुषा दानम इन्वन्न अहन गवा मघवन संचकानः |
अत्रा दासस्य नमुचेः शिरो यद अवर्तयो मनवे गातुम इछन ||
युजं हि माम अक्र्था आद इद इन्द्र शिरो दासस्य नमुचेर मथायन |
अश्मानं चित सवर्यं वर्तमानम पर चक्रियेव रोदसी मरुद्भ्यः ||
सत्रियो हि दास आयुधानि चक्रे किम मा करन्न अबला अस्य सेनाः |
अन्तर हय अख्यद उभे अस्य धेने अथोप परैद युधये दस्युम इन्द्रः ||
सम अत्र गावो ऽभितो ऽनवन्तेहेह वत्सैर वियुता यद आसन |
सं ता इन्द्रो अस्र्जद अस्य शाकैर यद ईं सोमासः सुषुता अमन्दन ||
यद ईं सोमा बभ्रुधूता अमन्दन्न अरोरवीद वर्षभः सादनेषु |
पुरंदरः पपिवां इन्द्रो अस्य पुनर गवाम अददाद उस्रियाणाम ||
भद्रम इदं रुशमा अग्ने अक्रन गवां चत्वारि ददतः सहस्रा |
रणंचयस्य परयता मघानि परत्य अग्रभीष्म नर्तमस्य नर्णाम ||
सुपेशसम माव सर्जन्त्य अस्तं गवां सहस्रै रुशमासो अग्ने |
तीव्रा इन्द्रम अममन्दुः सुतासो ऽकतोर वयुष्टौ परितक्म्यायाः ||
औछत सा रात्री परितक्म्या यां रणंचये राजनि रुशमानाम |
अत्यो न वाजी रघुर अज्यमानो बभ्रुश चत्वार्य असनत सहस्रा ||
चतुःसहस्रं गव्यस्य पश्वः परत्य अग्रभीष्म रुशमेष्व अग्ने |
घर्मश चित तप्तः परव्र्जे य आसीद अयस्मयस तं व आदाम विप्राः ||

kva sya vīraḥ ko apaśyad indraṃ sukharatham īyamānaṃ haribhyām |
yo rāyā vajrī sutasomam ichan tad oko ghantā puruhūta ūtī ||
avācacakṣam padam asya sasvar ughraṃ nidhātur anv āyam ichan |
apṛcham anyāṃ uta te ma āhur indraṃ naro bubudhānā aśema ||
pra nu vayaṃ sute yā te kṛtānīndra bravāma yāni no jujoṣaḥ |
vedad avidvāñ chṛṇavac ca vidvān vahate 'yam maghavā sarvasenaḥ ||
sthiram manaś cakṛṣe jāta indra veṣīd eko yudhaye bhūyasaś cit |
aśmānaṃ cic chavasā didyuto vi vido ghavām ūrvam usriyāṇām ||
paro yat tvam parama ājaniṣṭhāḥ parāvati śrutyaṃ nāma bibhrat |
ataś cid indrād abhayanta devā viśvā apo ajayad dāsapatnīḥ ||
tubhyed ete marutaḥ suśevā arcanty arkaṃ sunvanty andhaḥ |
ahim ohānam apa āśayānam pra māyābhir māyinaṃ sakṣad indraḥ ||
vi ṣū mṛdho januṣā dānam invann ahan ghavā maghavan saṃcakānaḥ |
atrā dāsasya namuceḥ śiro yad avartayo manave ghātum ichan ||
yujaṃ hi mām akṛthā ād id indra śiro dāsasya namucer mathāyan |
aśmānaṃ cit svaryaṃ vartamānam pra cakriyeva rodasī marudbhyaḥ ||
striyo hi dāsa āyudhāni cakre kim mā karann abalā asya senāḥ |
antar hy akhyad ubhe asya dhene athopa praid yudhaye dasyum indraḥ ||
sam atra ghāvo 'bhito 'navanteheha vatsair viyutā yad āsan |
saṃ tā indro asṛjad asya śākair yad īṃ somāsaḥ suṣutā amandan ||
yad īṃ somā babhrudhūtā amandann aroravīd vṛṣabhaḥ sādaneṣu |
puraṃdaraḥ papivāṃ indro asya punar ghavām adadād usriyāṇām ||
bhadram idaṃ ruśamā aghne akran ghavāṃ catvāri dadataḥ sahasrā |
ṛṇaṃcayasya prayatā maghāni praty aghrabhīṣma nṛtamasya nṛṇām ||
supeśasam māva sṛjanty astaṃ ghavāṃ sahasrai ruśamāso aghne |
tīvrā indram amamanduḥ sutāso 'ktor vyuṣṭau paritakmyāyāḥ ||
auchat sā rātrī paritakmyā yāṃ ṛṇaṃcaye rājani ruśamānām |
atyo na vājī raghur ajyamāno babhruś catvāry asanat sahasrā ||
catuḥsahasraṃ ghavyasya paśvaḥ praty aghrabhīṣma ruśameṣv aghne |
gharmaś cit taptaḥ pravṛje ya āsīd ayasmayas taṃ v ādāma viprāḥ ||


Next: Hymn 31