Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 28

समिद्धो अग्निर दिवि शोचिर अश्रेत परत्यङङ उषसम उर्विया वि भाति |
एति पराची विश्ववारा नमोभिर देवां ईळाना हविषा घर्ताची ||
समिध्यमानो अम्र्तस्य राजसि हविष कर्ण्वन्तं सचसे सवस्तये |
विश्वं स धत्ते दरविणं यम इन्वस्य आतिथ्यम अग्ने नि च धत्त इत पुरः ||
अग्ने शर्ध महते सौभगाय तव दयुम्नान्य उत्तमानि सन्तु |
सं जास्पत्यं सुयमम आ कर्णुष्व शत्रूयताम अभि तिष्ठा महांसि ||
समिद्धस्य परमहसो ऽगने वन्दे तव शरियम |
वर्षभो दयुम्नवां असि सम अध्वरेष्व इध्यसे ||
समिद्धो अग्न आहुत देवान यक्षि सवध्वर |
तवं हि हव्यवाळ असि ||
आ जुहोता दुवस्यताग्निम परयत्य अध्वरे |
वर्णीध्वं हव्यवाहनम ||

samiddho aghnir divi śocir aśret pratyaṅṅ uṣasam urviyā vi bhāti |
eti prācī viśvavārā namobhir devāṃ īḷānā haviṣā ghṛtācī ||
samidhyamāno amṛtasya rājasi haviṣ kṛṇvantaṃ sacase svastaye |
viśvaṃ sa dhatte draviṇaṃ yam invasy ātithyam aghne ni ca dhatta it puraḥ ||
aghne śardha mahate saubhaghāya tava dyumnāny uttamāni santu |
saṃ jāspatyaṃ suyamam ā kṛṇuṣva śatrūyatām abhi tiṣṭhā mahāṃsi ||
samiddhasya pramahaso 'ghne vande tava śriyam |
vṛṣabho dyumnavāṃ asi sam adhvareṣv idhyase ||
samiddho aghna āhuta devān yakṣi svadhvara |
tvaṃ hi havyavāḷ asi ||
ā juhotā duvasyatāghnim prayaty adhvare |
vṛṇīdhvaṃ havyavāhanam ||


Next: Hymn 29