Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 21

मनुष्वत तवा नि धीमहि मनुष्वत सम इधीमहि |
अग्ने मनुष्वद अङगिरो देवान देवयते यज ||
तवं हि मानुषे जने ऽगने सुप्रीत इध्यसे |
सरुचस तवा यन्त्य आनुषक सुजात सर्पिरासुते ||
तवां विश्वे सजोषसो देवासो दूतम अक्रत |
सपर्यन्तस तवा कवे यज्ञेषु देवम ईळते ||
देवं वो देवयज्ययाग्निम ईळीत मर्त्यः |
समिद्धः शुक्र दीदिह्य रतस्य योनिम आसदः ससस्य योनिम आसदः ||

manuṣvat tvā ni dhīmahi manuṣvat sam idhīmahi |
aghne manuṣvad aṅghiro devān devayate yaja ||
tvaṃ hi mānuṣe jane 'ghne suprīta idhyase |
srucas tvā yanty ānuṣak sujāta sarpirāsute ||
tvāṃ viśve sajoṣaso devāso dūtam akrata |
saparyantas tvā kave yajñeṣu devam īḷate ||
devaṃ vo devayajyayāghnim īḷīta martyaḥ |
samiddhaḥ śukra dīdihy ṛtasya yonim āsadaḥ sasasya yonim āsadaḥ ||


Next: Hymn 22