Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 17

आ यज्ञैर देव मर्त्य इत्था तव्यांसम ऊतये |
अग्निं कर्ते सवध्वरे पूरुर ईळीतावसे ||
अस्य हि सवयशस्तर आसा विधर्मन मन्यसे |
तं नाकं चित्रशोचिषम मन्द्रम परो मनीषया ||
अस्य वासा उ अर्चिषा य आयुक्त तुजा गिरा |
दिवो न यस्य रेतसा बर्हच छोचन्त्य अर्चयः ||
अस्य करत्वा विचेतसो दस्मस्य वसु रथ आ |
अधा विश्वासु हव्यो ऽगनिर विक्षु पर शस्यते ||
नू न इद धि वार्यम आसा सचन्त सूरयः |
ऊर्जो नपाद अभिष्टये पाहि शग्धि सवस्तय उतैधि पर्त्सु नो वर्धे ||

ā yajñair deva martya itthā tavyāṃsam ūtaye |
aghniṃ kṛte svadhvare pūrur īḷītāvase ||
asya hi svayaśastara āsā vidharman manyase |
taṃ nākaṃ citraśociṣam mandram paro manīṣayā ||
asya vāsā u arciṣā ya āyukta tujā ghirā |
divo na yasya retasā bṛhac chocanty arcayaḥ ||
asya kratvā vicetaso dasmasya vasu ratha ā |
adhā viśvāsu havyo 'ghnir vikṣu pra śasyate ||
nū na id dhi vāryam āsā sacanta sūrayaḥ |
ūrjo napād abhiṣṭaye pāhi śaghdhi svastaya utaidhi pṛtsu no vṛdhe ||


Next: Hymn 18