Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 12

पराग्नये बर्हते यज्ञियाय रतस्य वर्ष्णे असुराय मन्म |
घर्तं न यज्ञ आस्य सुपूतं गिरम भरे वर्षभाय परतीचीम ||
रतं चिकित्व रतम इच चिकिद्ध्य रतस्य धारा अनु तर्न्धि पूर्वीः |
नाहं यातुं सहसा न दवयेन रतं सपाम्य अरुषस्य वर्ष्णः ||
कया नो अग्न रतयन्न रतेन भुवो नवेदा उचथस्य नव्यः |
वेदा मे देव रतुपा रतूनां नाहम पतिं सनितुर अस्य रायः ||
के ते अग्ने रिपवे बन्धनासः के पायवः सनिषन्त दयुमन्तः |
के धासिम अग्ने अन्र्तस्य पान्ति क आसतो वचसः सन्ति गोपाः ||
सखायस ते विषुणा अग्न एते शिवासः सन्तो अशिवा अभूवन |
अधूर्षत सवयम एते वचोभिर रजूयते वर्जिनानि बरुवन्तः ||
यस ते अग्ने नमसा यज्ञम ईट्ट रतं स पात्य अरुषस्य वर्ष्णः |
तस्य कषयः पर्थुर आ साधुर एतु परसर्स्राणस्य नहुषस्य शेषः ||

prāghnaye bṛhate yajñiyāya ṛtasya vṛṣṇe asurāya manma |
ghṛtaṃ na yajña āsy supūtaṃ ghiram bhare vṛṣabhāya pratīcīm ||
ṛtaṃ cikitva ṛtam ic cikiddhy ṛtasya dhārā anu tṛndhi pūrvīḥ |
nāhaṃ yātuṃ sahasā na dvayena ṛtaṃ sapāmy aruṣasya vṛṣṇaḥ ||
kayā no aghna ṛtayann ṛtena bhuvo navedā ucathasya navyaḥ |
vedā me deva ṛtupā ṛtūnāṃ nāham patiṃ sanitur asya rāyaḥ ||
ke te aghne ripave bandhanāsaḥ ke pāyavaḥ saniṣanta dyumantaḥ |
ke dhāsim aghne anṛtasya pānti ka āsato vacasaḥ santi ghopāḥ ||
sakhāyas te viṣuṇā aghna ete śivāsaḥ santo aśivā abhūvan |
adhūrṣata svayam ete vacobhir ṛjūyate vṛjināni bruvantaḥ ||
yas te aghne namasā yajñam īṭṭa ṛtaṃ sa pāty aruṣasya vṛṣṇaḥ |
tasya kṣayaḥ pṛthur ā sādhur etu prasarsrāṇasya nahuṣasya śeṣaḥ ||


Next: Hymn 13