Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 11

जनस्य गोपा अजनिष्ट जाग्र्विर अग्निः सुदक्षः सुविताय नव्यसे |
घर्तप्रतीको बर्हता दिविस्प्र्शा दयुमद वि भाति भरतेभ्यः शुचिः ||
यज्ञस्य केतुम परथमम पुरोहितम अग्निं नरस तरिषधस्थे सम ईधिरे |
इन्द्रेण देवैः सरथं स बर्हिषि सीदन नि होता यजथाय सुक्रतुः ||
असम्म्र्ष्टो जायसे मात्रोः शुचिर मन्द्रः कविर उद अतिष्ठो विवस्वतः |
घर्तेन तवावर्धयन्न अग्न आहुत धूमस ते केतुर अभवद दिवि शरितः ||
अग्निर नो यज्ञम उप वेतु साधुयाग्निं नरो वि भरन्ते गर्हे-गर्हे |
अग्निर दूतो अभवद धव्यवाहनो ऽगनिं वर्णाना वर्णते कविक्रतुम ||
तुभ्येदम अग्ने मधुमत्तमं वचस तुभ्यम मनीषा इयम अस्तु शं हर्दे |
तवां गिरः सिन्धुम इवावनीर महीर आ पर्णन्ति शवसा वर्धयन्ति च ||
तवाम अग्ने अङगिरसो गुहा हितम अन्व अविन्दञ छिश्रियाणं वने वने |
स जायसे मथ्यमानः सहो महत तवाम आहुः सहसस पुत्रम अङगिरः ||

janasya ghopā ajaniṣṭa jāghṛvir aghniḥ sudakṣaḥ suvitāya navyase |
ghṛtapratīko bṛhatā divispṛśā dyumad vi bhāti bharatebhyaḥ śuciḥ ||
yajñasya ketum prathamam purohitam aghniṃ naras triṣadhasthe sam īdhire |
indreṇa devaiḥ sarathaṃ sa barhiṣi sīdan ni hotā yajathāya sukratuḥ ||
asammṛṣṭo jāyase mātroḥ śucir mandraḥ kavir ud atiṣṭho vivasvataḥ |
ghṛtena tvāvardhayann aghna āhuta dhūmas te ketur abhavad divi śritaḥ ||
aghnir no yajñam upa vetu sādhuyāghniṃ naro vi bharante ghṛhe-ghṛhe |
aghnir dūto abhavad dhavyavāhano 'ghniṃ vṛṇānā vṛṇate kavikratum ||
tubhyedam aghne madhumattamaṃ vacas tubhyam manīṣā iyam astu śaṃ hṛde |
tvāṃ ghiraḥ sindhum ivāvanīr mahīr ā pṛṇanti śavasā vardhayanti ca ||
tvām aghne aṅghiraso ghuhā hitam anv avindañ chiśriyāṇaṃ vane vane |
sa jāyase mathyamānaḥ saho mahat tvām āhuḥ sahasas putram aṅghiraḥ ||


Next: Hymn 12