Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 2

कुमारम माता युवतिः समुब्धं गुहा बिभर्ति न ददाति पित्रे |
अनीकम अस्य न मिनज जनासः पुरः पश्यन्ति निहितम अरतौ ||
कम एतं तवं युवते कुमारम पेषी बिभर्षि महिषी जजान |
पूर्वीर हि गर्भः शरदो ववर्धापश्यं जातं यद असूत माता ||
हिरण्यदन्तं शुचिवर्णम आरात कषेत्राद अपश्यम आयुधा मिमानम |
ददानो अस्मा अम्र्तं विप्र्क्वत किम माम अनिन्द्राः कर्णवन्न अनुक्थाः ||
कषेत्राद अपश्यं सनुतश चरन्तं सुमद यूथं न पुरु शोभमानम |
न ता अग्र्भ्रन्न अजनिष्ट हि षः पलिक्नीर इद युवतयो भवन्ति ||
के मे मर्यकं वि यवन्त गोभिर न येषां गोपा अरणश चिद आस |
य ईं जग्र्भुर अव ते सर्जन्त्व आजाति पश्व उप नश चिकित्वान ||
वसां राजानं वसतिं जनानाम अरातयो नि दधुर मर्त्येषु |
बरह्माण्य अत्रेर अव तं सर्जन्तु निन्दितारो निन्द्यासो भवन्तु ||
शुनश चिच छेपं निदितं सहस्राद यूपाद अमुञ्चो अशमिष्ट हि षः |
एवास्मद अग्ने वि मुमुग्धि पाशान होतश चिकित्व इह तू निषद्य ||
हर्णीयमानो अप हि मद ऐयेः पर मे देवानां वरतपा उवाच |
इन्द्रो विद्वां अनु हि तवा चचक्ष तेनाहम अग्ने अनुशिष्ट आगाम ||
वि जयोतिषा बर्हता भात्य अग्निर आविर विश्वानि कर्णुते महित्वा |
परादेवीर मायाः सहते दुरेवाः शिशीते शर्ङगे रक्षसे विनिक्षे ||
उत सवानासो दिवि षन्त्व अग्नेस तिग्मायुधा रक्षसे हन्तवा उ |
मदे चिद अस्य पर रुजन्ति भामा न वरन्ते परिबाधो अदेवीः ||
एतं ते सतोमं तुविजात विप्रो रथं न धीरः सवपा अतक्षम |
यदीद अग्ने परति तवं देव हर्याः सवर्वतीर अप एना जयेम ||
तुविग्रीवो वर्षभो वाव्र्धानो ऽशत्र्व अर्यः सम अजाति वेदः |
इतीमम अग्निम अम्र्ता अवोचन बर्हिष्मते मनवे शर्म यंसद धविष्मते मनवे शर्म यंसत ||

kumāram mātā yuvatiḥ samubdhaṃ ghuhā bibharti na dadāti pitre |
anīkam asya na minaj janāsaḥ puraḥ paśyanti nihitam aratau ||
kam etaṃ tvaṃ yuvate kumāram peṣī bibharṣi mahiṣī jajāna |
pūrvīr hi gharbhaḥ śarado vavardhāpaśyaṃ jātaṃ yad asūta mātā ||
hiraṇyadantaṃ śucivarṇam ārāt kṣetrād apaśyam āyudhā mimānam |
dadāno asmā amṛtaṃ vipṛkvat kim mām anindrāḥ kṛṇavann anukthāḥ ||
kṣetrād apaśyaṃ sanutaś carantaṃ sumad yūthaṃ na puru śobhamānam |
na tā aghṛbhrann ajaniṣṭa hi ṣaḥ paliknīr id yuvatayo bhavanti ||
ke me maryakaṃ vi yavanta ghobhir na yeṣāṃ ghopā araṇaś cid āsa |
ya īṃ jaghṛbhur ava te sṛjantv ājāti paśva upa naś cikitvān ||
vasāṃ rājānaṃ vasatiṃ janānām arātayo ni dadhur martyeṣu |
brahmāṇy atrer ava taṃ sṛjantu ninditāro nindyāso bhavantu ||
śunaś cic chepaṃ niditaṃ sahasrād yūpād amuñco aśamiṣṭa hi ṣaḥ |
evāsmad aghne vi mumughdhi pāśān hotaś cikitva iha tū niṣadya ||
hṛṇīyamāno apa hi mad aiyeḥ pra me devānāṃ vratapā uvāca |
indro vidvāṃ anu hi tvā cacakṣa tenāham aghne anuśiṣṭa āghām ||
vi jyotiṣā bṛhatā bhāty aghnir āvir viśvāni kṛṇute mahitvā |
prādevīr māyāḥ sahate durevāḥ śiśīte śṛṅghe rakṣase vinikṣe ||
uta svānāso divi ṣantv aghnes tighmāyudhā rakṣase hantavā u |
made cid asya pra rujanti bhāmā na varante paribādho adevīḥ ||
etaṃ te stomaṃ tuvijāta vipro rathaṃ na dhīraḥ svapā atakṣam |
yadīd aghne prati tvaṃ deva haryāḥ svarvatīr apa enā jayema ||
tuvighrīvo vṛṣabho vāvṛdhāno 'śatrv aryaḥ sam ajāti vedaḥ |
itīmam aghnim amṛtā avocan barhiṣmate manave śarma yaṃsad dhaviṣmate manave śarma yaṃsat ||


Next: Hymn 3