Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 4 Index  Previous  Next 

Rig Veda Book 4 Hymn 54

अभूद देवः सविता वन्द्यो नु न इदानीम अह्न उपवाच्यो नर्भिः |
वि यो रत्ना भजति मानवेभ्यः शरेष्ठं नो अत्र दरविणं यथा दधत ||
देवेभ्यो हि परथमं यज्ञियेभ्यो ऽमर्तत्वं सुवसि भागम उत्तमम |
आद इद दामानं सवितर वय ्र्णुषे ऽनूचीना जीविता मानुषेभ्यः ||
अचित्ती यच चक्र्मा दैव्ये जने दीनैर दक्षैः परभूती पूरुषत्वता |
देवेषु च सवितर मानुषेषु च तवं नो अत्र सुवताद अनागसः ||
न परमिये सवितुर दैव्यस्य तद यथा विश्वम भुवनं धारयिष्यति |
यत पर्थिव्या वरिमन्न आ सवङगुरिर वर्ष्मन दिवः सुवति सत्यम अस्य तत ||
इन्द्रज्येष्ठान बर्हद्भ्यः पर्वतेभ्यः कषयां एभ्यः सुवसि पस्त्यावतः |
यथा-यथा पतयन्तो वियेमिर एवैव तस्थुः सवितः सवाय ते ||
ये ते तरिर अहन सवितः सवासो दिवे-दिवे सौभगम आसुवन्ति |
इन्द्रो दयावाप्र्थिवी सिन्धुर अद्भिर आदित्यैर नो अदितिः शर्म यंसत ||

abhūd devaḥ savitā vandyo nu na idānīm ahna upavācyo nṛbhiḥ |
vi yo ratnā bhajati mānavebhyaḥ śreṣṭhaṃ no atra draviṇaṃ yathā dadhat ||
devebhyo hi prathamaṃ yajñiyebhyo 'mṛtatvaṃ suvasi bhāgham uttamam |
ād id dāmānaṃ savitar vy rṇuṣe 'nūcīnā jīvitā mānuṣebhyaḥ ||
acittī yac cakṛmā daivye jane dīnair dakṣaiḥ prabhūtī pūruṣatvatā |
deveṣu ca savitar mānuṣeṣu ca tvaṃ no atra suvatād anāghasaḥ ||
na pramiye savitur daivyasya tad yathā viśvam bhuvanaṃ dhārayiṣyati |
yat pṛthivyā varimann ā svaṅghurir varṣman divaḥ suvati satyam asya tat ||
indrajyeṣṭhān bṛhadbhyaḥ parvatebhyaḥ kṣayāṃ ebhyaḥ suvasi pastyāvataḥ |
yathā-yathā patayanto viyemira evaiva tasthuḥ savitaḥ savāya te ||
ye te trir ahan savitaḥ savāso dive-dive saubhagham āsuvanti |
indro dyāvāpṛthivī sindhur adbhir ādityair no aditiḥ śarma yaṃsat ||


Next: Hymn 55