Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 4 Index  Previous  Next 

Rig Veda Book 4 Hymn 50

यस तस्तम्भ सहसा वि जमो अन्तान बर्हस्पतिस तरिषधस्थो रवेण |
तम परत्नास रषयो दीध्यानाः पुरो विप्रा दधिरे मन्द्रजिह्वम ||
धुनेतयः सुप्रकेतम मदन्तो बर्हस्पते अभि ये नस ततस्रे |
पर्षन्तं सर्प्रम अदब्धम ऊर्वम बर्हस्पते रक्षताद अस्य योनिम ||
बर्हस्पते या परमा परावद अत आ त रतस्प्र्शो नि षेदुः |
तुभ्यं खाता अवता अद्रिदुग्धा मध्व शचोतन्त्य अभितो विरप्शम ||
बर्हस्पतिः परथमं जायमानो महो जयोतिषः परमे वयोमन |
सप्तास्यस तुविजातो रवेण वि सप्तरश्मिर अधमत तमांसि ||
स सुष्टुभा स रक्वता गणेन वलं रुरोज फलिगं रवेण |
बर्हस्पतिर उस्रिया हव्यसूदः कनिक्रदद वावशतीर उद आजत ||
एवा पित्रे विश्वदेवाय वर्ष्णे यज्ञैर विधेम नमसा हविर्भिः |
बर्हस्पते सुप्रजा वीरवन्तो वयं सयाम पतयो रयीणाम ||
स इद राजा परतिजन्यानि विश्वा शुष्मेण तस्थाव अभि वीर्य्ण |
बर्हस्पतिं यः सुभ्र्तम बिभर्ति वल्गूयति वन्दते पूर्वभाजम ||
स इत कषेति सुधित ओकसि सवे तस्मा इळा पिन्वते विश्वदानीम |
तस्मै विशः सवयम एवा नमन्ते यस्मिन बरह्मा राजनि पूर्व एति ||
अप्रतीतो जयति सं धनानि परतिजन्यान्य उत या सजन्या |
अवस्यवे यो वरिवः कर्णोति बरह्मणे राजा तम अवन्ति देवाः ||
इन्द्रश च सोमम पिबतम बर्हस्पते ऽसमिन यज्ञे मन्दसाना वर्षण्वसू |
आ वां विशन्त्व इन्दवः सवाभुवो ऽसमे रयिं सर्ववीरं नि यछतम ||
बर्हस्पत इन्द्र वर्धतं नः सचा सा वां सुमतिर भूत्व अस्मे |
अविष्टं धियो जिग्र्तम पुरंधीर जजस्तम अर्यो वनुषाम अरातीः ||

yas tastambha sahasā vi jmo antān bṛhaspatis triṣadhastho raveṇa |
tam pratnāsa ṛṣayo dīdhyānāḥ puro viprā dadhire mandrajihvam ||
dhunetayaḥ supraketam madanto bṛhaspate abhi ye nas tatasre |
pṛṣantaṃ sṛpram adabdham ūrvam bṛhaspate rakṣatād asya yonim ||
bṛhaspate yā paramā parāvad ata ā ta ṛtaspṛśo ni ṣeduḥ |
tubhyaṃ khātā avatā adridughdhā madhva ścotanty abhito virapśam ||
bṛhaspatiḥ prathamaṃ jāyamāno maho jyotiṣaḥ parame vyoman |
saptāsyas tuvijāto raveṇa vi saptaraśmir adhamat tamāṃsi ||
sa suṣṭubhā sa ṛkvatā ghaṇena valaṃ ruroja phalighaṃ raveṇa |
bṛhaspatir usriyā havyasūdaḥ kanikradad vāvaśatīr ud ājat ||
evā pitre viśvadevāya vṛṣṇe yajñair vidhema namasā havirbhiḥ |
bṛhaspate suprajā vīravanto vayaṃ syāma patayo rayīṇām ||
sa id rājā pratijanyāni viśvā śuṣmeṇa tasthāv abhi vīryṇa |
bṛhaspatiṃ yaḥ subhṛtam bibharti valghūyati vandate pūrvabhājam ||
sa it kṣeti sudhita okasi sve tasmā iḷā pinvate viśvadānīm |
tasmai viśaḥ svayam evā namante yasmin brahmā rājani pūrva eti ||
apratīto jayati saṃ dhanāni pratijanyāny uta yā sajanyā |
avasyave yo varivaḥ kṛṇoti brahmaṇe rājā tam avanti devāḥ ||
indraś ca somam pibatam bṛhaspate 'smin yajñe mandasānā vṛṣaṇvasū |
ā vāṃ viśantv indavaḥ svābhuvo 'sme rayiṃ sarvavīraṃ ni yachatam ||
bṛhaspata indra vardhataṃ naḥ sacā sā vāṃ sumatir bhūtv asme |
aviṣṭaṃ dhiyo jighṛtam puraṃdhīr jajastam aryo vanuṣām arātīḥ ||


Next: Hymn 51