Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 4 Index  Previous  Next 

Rig Veda Book 4 Hymn 37

उप नो वाजा अध्वरम रभुक्षा देवा यात पथिभिर देवयानैः |
यथा यज्ञम मनुषो विक्ष्व आसु दधिध्वे रण्वाः सुदिनेष्व अह्नाम ||
ते वो हर्दे मनसे सन्तु यज्ञा जुष्टासो अद्य घर्तनिर्णिजो गुः |
पर वः सुतासो हरयन्त पूर्णाः करत्वे दक्षाय हर्षयन्त पीताः ||
तर्युदायं देवहितं यथा व सतोमो वाजा रभुक्षणो ददे वः |
जुह्वे मनुष्वद उपरासु विक्षु युष्मे सचा बर्हद्दिवेषु सोमम ||
पीवोश्वाः शुचद्रथा हि भूतायःशिप्रा वाजिनः सुनिष्काः |
इन्द्रस्य सूनो शवसो नपातो ऽनु वश चेत्य अग्रियम मदाय ||
रभुम रभुक्षणो रयिं वाजे वाजिन्तमं युजम |
इन्द्रस्वन्तं हवामहे सदासातमम अश्विनम ||
सेद रभवो यम अवथ यूयम इन्द्रश च मर्त्यम |
स धीभिर अस्तु सनिता मेधसाता सो अर्वता ||
वि नो वाजा रभुक्षणः पथश चितन यष्टवे |
अस्मभ्यं सूरय सतुता विश्वा आशास तरीषणि ||
तं नो वाजा रभुक्षण इन्द्र नासत्या रयिम |
सम अश्वं चर्षणिभ्य आ पुरु शस्त मघत्तये ||

upa no vājā adhvaram ṛbhukṣā devā yāta pathibhir devayānaiḥ |
yathā yajñam manuṣo vikṣv āsu dadhidhve raṇvāḥ sudineṣv ahnām ||
te vo hṛde manase santu yajñā juṣṭāso adya ghṛtanirṇijo ghuḥ |
pra vaḥ sutāso harayanta pūrṇāḥ kratve dakṣāya harṣayanta pītāḥ ||
tryudāyaṃ devahitaṃ yathā va stomo vājā ṛbhukṣaṇo dade vaḥ |
juhve manuṣvad uparāsu vikṣu yuṣme sacā bṛhaddiveṣu somam ||
pīvoaśvāḥ śucadrathā hi bhūtāyaḥśiprā vājinaḥ suniṣkāḥ |
indrasya sūno śavaso napāto 'nu vaś cety aghriyam madāya ||
ṛbhum ṛbhukṣaṇo rayiṃ vāje vājintamaṃ yujam |
indrasvantaṃ havāmahe sadāsātamam aśvinam ||
sed ṛbhavo yam avatha yūyam indraś ca martyam |
sa dhībhir astu sanitā medhasātā so arvatā ||
vi no vājā ṛbhukṣaṇaḥ pathaś citana yaṣṭave |
asmabhyaṃ sūraya stutā viśvā āśās tarīṣaṇi ||
taṃ no vājā ṛbhukṣaṇa indra nāsatyā rayim |
sam aśvaṃ carṣaṇibhya ā puru śasta maghattaye ||


Next: Hymn 38