Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 4 Index  Previous  Next 

Rig Veda Book 4 Hymn 26

अहम मनुर अभवं सूर्यश चाहं कक्षीवां रषिर अस्मि विप्रः |
अहं कुत्सम आर्जुनेयं नय ॠञ्जे ऽहं कविर उशना पश्यता मा ||
अहम भूमिम अददाम आर्यायाहं वर्ष्टिं दाशुषे मर्त्याय |
अहम अपो अनयं वावशाना मम देवासो अनु केतम आयन ||
अहम पुरो मन्दसानो वय ऐरं नव साकं नवतीः शम्बरस्य |
शततमं वेश्यं सर्वताता दिवोदासम अतिथिग्वं यद आवम ||
पर सु ष विभ्यो मरुतो विर अस्तु पर शयेनः शयेनेभ्य आशुपत्वा |
अचक्रया यत सवधया सुपर्णो हव्यम भरन मनवे देवजुष्टम ||
भरद यदि विर अतो वेविजानः पथोरुणा मनोजवा असर्जि |
तूयं ययौ मधुना सोम्येनोत शरवो विविदे शयेनो अत्र ||
रजीपी शयेनो ददमानो अंशुम परावतः शकुनो मन्द्रम मदम |
सोमम भरद दाद्र्हाणो देवावान दिवो अमुष्माद उत्तराद आदाय ||
आदाय शयेनो अभरत सोमं सहस्रं सवां अयुतं च साकम |
अत्रा पुरंधिर अजहाद अरातीर मदे सोमस्य मूरा अमूरः ||

aham manur abhavaṃ sūryaś cāhaṃ kakṣīvāṃ ṛṣir asmi vipraḥ |
ahaṃ kutsam ārjuneyaṃ ny ṝñje 'haṃ kavir uśanā paśyatā mā ||
aham bhūmim adadām āryāyāhaṃ vṛṣṭiṃ dāśuṣe martyāya |
aham apo anayaṃ vāvaśānā mama devāso anu ketam āyan ||
aham puro mandasāno vy airaṃ nava sākaṃ navatīḥ śambarasya |
śatatamaṃ veśyaṃ sarvatātā divodāsam atithighvaṃ yad āvam ||
pra su ṣa vibhyo maruto vir astu pra śyenaḥ śyenebhya āśupatvā |
acakrayā yat svadhayā suparṇo havyam bharan manave devajuṣṭam ||
bharad yadi vir ato vevijānaḥ pathoruṇā manojavā asarji |
tūyaṃ yayau madhunā somyenota śravo vivide śyeno atra ||
ṛjīpī śyeno dadamāno aṃśum parāvataḥ śakuno mandram madam |
somam bharad dādṛhāṇo devāvān divo amuṣmād uttarād ādāya ||
ādāya śyeno abharat somaṃ sahasraṃ savāṃ ayutaṃ ca sākam |
atrā puraṃdhir ajahād arātīr made somasya mūrā amūraḥ ||


Next: Hymn 27