Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 4 Index  Previous  Next 

Rig Veda Book 4 Hymn 13

परत्य अग्निर उषसाम अग्रम अख्यद विभातीनां सुमना रत्नधेयम |
यातम अश्विना सुक्र्तो दुरोणम उत सूर्यो जयोतिषा देव एति ||
ऊर्ध्वम भानुं सविता देवो अश्रेद दरप्सं दविध्वद गविषो न सत्वा |
अनु वरतं वरुणो यन्ति मित्रो यत सूर्यं दिव्य आरोहयन्ति ||
यं सीम अक्र्ण्वन तमसे विप्र्चे धरुवक्षेमा अनवस्यन्तो अर्थम|
तं सूर्यं हरितः सप्त यह्वी सपशं विश्वस्य जगतो वहन्ति ||
वहिष्ठेभिर विहरन यासि तन्तुम अवव्ययन्न असितं देव वस्म |
दविध्वतो रश्मयः सूर्यस्य चर्मेवावाधुस तमो अप्स्व अन्तः ||
अनायतो अनिबद्धः कथायं नयङङ उत्तानो ऽव पद्यते न |

praty aghnir uṣasām aghram akhyad vibhātīnāṃ sumanā ratnadheyam |
yātam aśvinā sukṛto duroṇam ut sūryo jyotiṣā deva eti ||
ūrdhvam bhānuṃ savitā devo aśred drapsaṃ davidhvad ghaviṣo na satvā |
anu vrataṃ varuṇo yanti mitro yat sūryaṃ divy ārohayanti ||
yaṃ sīm akṛṇvan tamase vipṛce dhruvakṣemā anavasyanto artham|
taṃ sūryaṃ haritaḥ sapta yahvī spaśaṃ viśvasya jaghato vahanti ||
vahiṣṭhebhir viharan yāsi tantum avavyayann asitaṃ deva vasma |
davidhvato raśmayaḥ sūryasya carmevāvādhus tamo apsv antaḥ ||
anāyato anibaddhaḥ kathāyaṃ nyaṅṅ uttāno 'va padyate na |


Next: Hymn 14