Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 3 Index  Previous  Next 

Rig Veda Book 3 Hymn 53

इन्द्रापर्वता बर्हता रथेन वामीरिष आ वहतं सुवीराः |
वीतं हव्यान्यध्वरेषु देवा वर्धेथां गीर्भीरिळया मदन्ता ||
तिष्ठा सु कं मघवन मा परा गाः सोमस्य नु तवा सुषुतस्य यक्षि |
पितुर्न पुत्रः सिचमा रभे त इन्द्र सवादिष्ठया गिरा शचीवः ||
शंसावाध्वर्यो परति मे गर्णीहीन्द्राय वाहः कर्णवाव जुष्टम |
एदं बर्हिर्यजमानस्य सीदाथा च भूदुक्थमिन्द्राय शस्तम ||
जायेदस्तं मघवन सेदु योनिस्तदित तवा युक्ता हरयो वहन्तु |
यदा कदा च सुनवाम सोममग्निष टवा दूतो धन्वात्यछ ||
परा याहि मघवन्ना च याहीन्द्र भरातरुभयत्रा ते अर्थम |
यत्रा रथस्य बर्हतो निधानं विमोचनं वाजिनो रासभस्य ||
अपाः सोममस्तमिन्द्र पर याहि कल्याणीर्जया सुरणंग्र्हे ते |
यत्रा रथस्य बर्हतो निधानं विमोचनं वाजिनोदक्षिणावत ||
इमे भोजा अङगिरसो विरूपा दिवस पुत्रासो असुरस्य वीराः |
विश्वामित्राय ददतो मघानि सहस्रसावे पर तिरन्त आयुः ||
रूपं-रूपं मघवा बोभवीति मायाः कर्ण्वानस्तन्वं परि सवाम |
तरिर्यद दिवः परि मुहूर्तमागात सवैर्मन्त्रैरन्र्तुपा रतावा ||
महान रषिर्देवजा देवजूतो.अस्तभ्नात सिन्धुमर्णवं नर्चक्षाः |
विश्वामित्रो यदवहत सुदासमप्रियायत कुशिकेभिरिन्द्रः ||
हंसा इव कर्णुथ शलोकमद्रिभिर्मदन्तो गीर्भिरध्वरे सुते सचा |
देवेभिर्विप्रा रषयो नर्चक्षसो वि पिबध्वं कुशिकाः सोम्यं मधु ||
उप परेत कुशिकाश्चेतयध्वमश्वं राये पर मुञ्चता सुदासः |
राजा वर्त्रं जङघनत परागपागुदगथा यजाते वर आ पर्थिव्याः ||
य इमे रोदसी उभे अहमिन्द्रमतुष्टवम |
विश्वामित्रस्यरक्षति बरह्मेदं भारतं जनम ||
विश्वामित्रा अरासत बरह्मेन्द्राय वज्रिणे |
करदिन नः सुराधसः ||
किं ते कर्ण्वन्ति कीकटेषु गावो नाशिरं दुह्रे न तपन्तिघर्मम |
आ नो भर परमगन्दस्य वेदो नैचाशाखं मघवन्रन्धया नः ||
ससर्परीरमतिं बाधमाना बर्हन मिमाय जमदग्निदत्ता |
आ सूर्यस्य दुहिता ततान शरवो देवेष्वम्र्तमजुर्यम ||
ससर्परीरभरत तूयमेभ्यो.अधि शरवः पाञ्चजन्यासु कर्ष्टिषु |
सा पक्ष्या नव्यमायुर्दधाना यां मे पलस्तिजमदग्नयो ददुः ||
सथिरौ गावौ भवतां वीळुरक्षो मेषा वि वर्हि मा युगं वि शारि |
इन्द्रः पातल्ये ददतां शरीतोररिष्टनेमे अभि नः सचस्व ||
बलं धेहि तनूषु नो बलमिन्द्रानळुत्सु नः |
बलं तोकाय तनयाय जीवसे तवं हि बलदा असि ||
अभि वययस्व खदिरस्य सारमोजो धेहि सपन्दने शिंशपायाम |
अक्ष वीळो वीळित वीळयस्व मा यामादस्मादव जीहिपो नः ||
अयमस्मान वनस्पतिर्मा च हा मा च रीरिषत |
सवस्त्याग्र्हेभ्य आवसा आ विमोचनात ||
इन्द्रोतिभिर्बहुलाभिर्नो अद्य याच्छ्रेष्ठाभिर्मघवञ्छूर जिन्व |
यो नो दवेष्ट्यधरः सस पदीष्ट यमु दविष्मस्तमु पराणो जहातु ||
परशुं चिद वि तपति शिम्बलं चिद वि वर्श्चति |
उखा चिदिन्द्र येषन्ती परयस्ता फेनमस्यति ||
न सायकस्य चिकिते जनासो लोधं नयन्ति पशु मन्यमानाः |
नावाजिनं वाजिना हासयन्ति न गर्दभं पुरो अश्वान नयन्ति ||
इम इन्द्र भरतस्य पुत्रा अपपित्वं चिकितुर्न परपित्वम |
हिन्वन्त्यश्वमरणं न नित्यं जयावाजं परि णयन्त्याजौ ||

indrāparvatā bṛhatā rathena vāmīriṣa ā vahataṃ suvīrāḥ |
vītaṃ havyānyadhvareṣu devā vardhethāṃ ghīrbhīriḷayā madantā ||
tiṣṭhā su kaṃ maghavan mā parā ghāḥ somasya nu tvā suṣutasya yakṣi |
piturna putraḥ sicamā rabhe ta indra svādiṣṭhayā ghirā śacīvaḥ ||
śaṃsāvādhvaryo prati me ghṛṇīhīndrāya vāhaḥ kṛṇavāva juṣṭam |
edaṃ barhiryajamānasya sīdāthā ca bhūdukthamindrāya śastam ||
jāyedastaṃ maghavan sedu yonistadit tvā yuktā harayo vahantu |
yadā kadā ca sunavāma somamaghniṣ ṭvā dūto dhanvātyacha ||
parā yāhi maghavannā ca yāhīndra bhrātarubhayatrā te artham |
yatrā rathasya bṛhato nidhānaṃ vimocanaṃ vājino rāsabhasya ||
apāḥ somamastamindra pra yāhi kalyāṇīrjayā suraṇaṃghṛhe te |
yatrā rathasya bṛhato nidhānaṃ vimocanaṃ vājinodakṣiṇāvat ||
ime bhojā aṅghiraso virūpā divas putrāso asurasya vīrāḥ |
viśvāmitrāya dadato maghāni sahasrasāve pra tiranta āyuḥ ||
rūpaṃ-rūpaṃ maghavā bobhavīti māyāḥ kṛṇvānastanvaṃ pari svām |
triryad divaḥ pari muhūrtamāghāt svairmantrairanṛtupā ṛtāvā ||
mahān ṛṣirdevajā devajūto.astabhnāt sindhumarṇavaṃ nṛcakṣāḥ |
viśvāmitro yadavahat sudāsamapriyāyata kuśikebhirindraḥ ||
haṃsā iva kṛṇutha ślokamadribhirmadanto ghīrbhiradhvare sute sacā |
devebhirviprā ṛṣayo nṛcakṣaso vi pibadhvaṃ kuśikāḥ somyaṃ madhu ||
upa preta kuśikāścetayadhvamaśvaṃ rāye pra muñcatā sudāsaḥ |
rājā vṛtraṃ jaṅghanat prāghapāghudaghathā yajāte vara ā pṛthivyāḥ ||
ya ime rodasī ubhe ahamindramatuṣṭavam |
viśvāmitrasyarakṣati brahmedaṃ bhārataṃ janam ||
viśvāmitrā arāsata brahmendrāya vajriṇe |
karadin naḥ surādhasaḥ ||
kiṃ te kṛṇvanti kīkaṭeṣu ghāvo nāśiraṃ duhre na tapantigharmam |
ā no bhara pramaghandasya vedo naicāśākhaṃ maghavanrandhayā naḥ ||
sasarparīramatiṃ bādhamānā bṛhan mimāya jamadaghnidattā |
ā sūryasya duhitā tatāna śravo deveṣvamṛtamajuryam ||
sasarparīrabharat tūyamebhyo.adhi śravaḥ pāñcajanyāsu kṛṣṭiṣu |
sā pakṣyā navyamāyurdadhānā yāṃ me palastijamadaghnayo daduḥ ||
sthirau ghāvau bhavatāṃ vīḷurakṣo meṣā vi varhi mā yughaṃ vi śāri |
indraḥ pātalye dadatāṃ śarītorariṣṭaneme abhi naḥ sacasva ||
balaṃ dhehi tanūṣu no balamindrānaḷutsu naḥ |
balaṃ tokāya tanayāya jīvase tvaṃ hi baladā asi ||
abhi vyayasva khadirasya sāramojo dhehi spandane śiṃśapāyām |
akṣa vīḷo vīḷita vīḷayasva mā yāmādasmādava jīhipo naḥ ||
ayamasmān vanaspatirmā ca hā mā ca rīriṣat |
svastyāghṛhebhya āvasā ā vimocanāt ||
indrotibhirbahulābhirno adya yācchreṣṭhābhirmaghavañchūra jinva |
yo no dveṣṭyadharaḥ sas padīṣṭa yamu dviṣmastamu prāṇo jahātu ||
paraśuṃ cid vi tapati śimbalaṃ cid vi vṛścati |
ukhā cidindra yeṣantī prayastā phenamasyati ||
na sāyakasya cikite janāso lodhaṃ nayanti paśu manyamānāḥ |
nāvājinaṃ vājinā hāsayanti na ghardabhaṃ puro aśvān nayanti ||
ima indra bharatasya putrā apapitvaṃ cikiturna prapitvam |
hinvantyaśvamaraṇaṃ na nityaṃ jyāvājaṃ pari ṇayantyājau ||


Next: Hymn 54