Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 3 Index  Previous  Next 

Rig Veda Book 3 Hymn 33

पर पर्वतानामुशती उपस्थादश्वे इव विषिते हासमाने |
गावेव शुभ्रे मातरा रिहाणे विपाट छुतुद्री पयसाजवेते ||
इन्द्रेषिते परसवं भिक्षमाणे अछा समुद्रं रथ्येव याथः |
समाराणे ऊर्मिभिः पिन्वमाने अन्या वामन्यामप्येति शुभ्रे ||
अछा सिन्धुं मात्र्तमामयासं विपाशमुर्वीं सुभगामगन्म |
वत्समिव मातरा संरिहाणे समानं योनिमनु संचरन्ती ||
एन वयं पयसा पिन्वमाना अनु योनिं देवक्र्तं चरन्तीः |
न वर्तवे परसवः सर्गतक्तः किंयुर्विप्रो नद्यो जोहवीति ||
रमध्वं मे वचसे सोम्याय रतावरीरुप मुहूर्तमेवैः |
पर सिन्धुमछा बर्हती मनीषावस्युरह्वे कुशिकस्य सूनुः ||
इन्द्रो अस्मानरदद वज्रबाहुरपाहन वर्त्रं परिधिं नदीनाम |
देवो.अनयत सवित सुपाणिस्तस्य वयं परसवे याम उर्वीः ||
परवाच्यं शश्वधा वीर्यं तदिन्द्रस्य कर्म यदहिंविव्र्श्चत |
वि वज्रेण परिषदो जघानायन्नापो.अयनमिछमानाः ||
एतद वचो जरितर्मापि मर्ष्ठा आ यत ते घोषानुत्तरा युगानि |
उक्थेषु कारो परति नो जुषस्व मा नो नि कः पुरुषत्रा नमस्ते ||
ओ षु सवसारः कारवे शर्णोत ययौ वो दूरादनसा रथेन |
नि षू नमध्वं भवता सुपारा अधोक्षाः सिन्धवःस्रोत्याभिः ||
आ ते कारो शर्णवामा वचांसि ययाथ दूरादनसा रथेन |
नि ते नंसै पीप्यानेव योषा मर्यायेव कन्या शश्वचै ते ||
यदङग तवा भरताः सन्तरेयुर्गव्यन गराम इषित इन्द्रजूतः |
अर्षादह परसवः सर्गतक्त आ वो वर्णे सुमतिं यज्ञियानाम ||
अतारिषुर्भरता गव्यवः समभक्त विप्रः सुमतिं नदीनाम |
पर पिन्वध्वमिषयन्तीः सुराधा आ वक्षणाः पर्णध्वं यात शीभम ||
उद व ऊर्मिः शम्या हन्त्वापो योक्त्राणि मुञ्चत |
मादुष्क्र्तौ वयेनसाघ्न्यौ शूनमारताम ||

pra parvatānāmuśatī upasthādaśve iva viṣite hāsamāne |
ghāveva śubhre mātarā rihāṇe vipāṭ chutudrī payasājavete ||
indreṣite prasavaṃ bhikṣamāṇe achā samudraṃ rathyeva yāthaḥ |
samārāṇe ūrmibhiḥ pinvamāne anyā vāmanyāmapyeti śubhre ||
achā sindhuṃ mātṛtamāmayāsaṃ vipāśamurvīṃ subhaghāmaghanma |
vatsamiva mātarā saṃrihāṇe samānaṃ yonimanu saṃcarantī ||
ena vayaṃ payasā pinvamānā anu yoniṃ devakṛtaṃ carantīḥ |
na vartave prasavaḥ sarghataktaḥ kiṃyurvipro nadyo johavīti ||
ramadhvaṃ me vacase somyāya ṛtāvarīrupa muhūrtamevaiḥ |
pra sindhumachā bṛhatī manīṣāvasyurahve kuśikasya sūnuḥ ||
indro asmānaradad vajrabāhurapāhan vṛtraṃ paridhiṃ nadīnām |
devo.anayat savita supāṇistasya vayaṃ prasave yāma urvīḥ ||
pravācyaṃ śaśvadhā vīryaṃ tadindrasya karma yadahiṃvivṛścat |
vi vajreṇa pariṣado jaghānāyannāpo.ayanamichamānāḥ ||
etad vaco jaritarmāpi mṛṣṭhā ā yat te ghoṣānuttarā yughāni |
uktheṣu kāro prati no juṣasva mā no ni kaḥ puruṣatrā namaste ||
o ṣu svasāraḥ kārave śṛṇota yayau vo dūrādanasā rathena |
ni ṣū namadhvaṃ bhavatā supārā adhoakṣāḥ sindhavaḥsrotyābhiḥ ||
ā te kāro śṛṇavāmā vacāṃsi yayātha dūrādanasā rathena |
ni te naṃsai pīpyāneva yoṣā maryāyeva kanyā śaśvacai te ||
yadaṅgha tvā bharatāḥ santareyurghavyan ghrāma iṣita indrajūtaḥ |
arṣādaha prasavaḥ sarghatakta ā vo vṛṇe sumatiṃ yajñiyānām ||
atāriṣurbharatā ghavyavaḥ samabhakta vipraḥ sumatiṃ nadīnām |
pra pinvadhvamiṣayantīḥ surādhā ā vakṣaṇāḥ pṛṇadhvaṃ yāta śībham ||
ud va ūrmiḥ śamyā hantvāpo yoktrāṇi muñcata |
māduṣkṛtau vyenasāghnyau śūnamāratām ||


Next: Hymn 34