Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 3 Index  Previous  Next 

Rig Veda Book 3 Hymn 20

अग्निमुषसमश्विना दधिक्रां वयुष्टिषु हवते वह्निरुक्थैः |
सुज्योतिषो नः शर्ण्वन्तु देवाः सजोषसो अध्वरं वावशानाः ||
अग्ने तरी ते वाजिना तरी षधस्था तिस्रस्ते जिह्वा रतजात पूर्वीः |
तिस्र उ ते तन्वो देववातास्ताभिर्नः पाहि गिरो अप्रयुछन ||
अग्ने भूरीणि तव जातवेदो देव सवधावो.अम्र्तस्य नाम |
याश्च माया मायिनां विश्वमिन्व तवे पूर्वीः सन्दधुःप्र्ष्टबन्धो ||
अग्निर्नेता भग इव कषितीनां दैवीनां देव रतुपा रतावा |
स वर्त्रहा सनयो विश्ववेदाः पर्षद विश्वाति दुरिता गर्णन्तम ||
ददहिक्रामग्निमुषसं च देवीं बर्हस्पतिं सवितारं चदेवम |
अश्विना मित्रावरुणा भगं च वसून रुद्रानादित्यानिह हुवे ||

aghnimuṣasamaśvinā dadhikrāṃ vyuṣṭiṣu havate vahnirukthaiḥ |
sujyotiṣo naḥ śṛṇvantu devāḥ sajoṣaso adhvaraṃ vāvaśānāḥ ||
aghne trī te vājinā trī ṣadhasthā tisraste jihvā ṛtajāta pūrvīḥ |
tisra u te tanvo devavātāstābhirnaḥ pāhi ghiro aprayuchan ||
aghne bhūrīṇi tava jātavedo deva svadhāvo.amṛtasya nāma |
yāśca māyā māyināṃ viśvaminva tve pūrvīḥ sandadhuḥpṛṣṭabandho ||
aghnirnetā bhagha iva kṣitīnāṃ daivīnāṃ deva ṛtupā ṛtāvā |
sa vṛtrahā sanayo viśvavedāḥ parṣad viśvāti duritā ghṛṇantam ||
dadahikrāmaghnimuṣasaṃ ca devīṃ bṛhaspatiṃ savitāraṃ cadevam |
aśvinā mitrāvaruṇā bhaghaṃ ca vasūn rudrānādityāniha huve ||


Next: Hymn 21