Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 3 Index  Previous  Next 

Rig Veda Book 3 Hymn 9

सखायस्त्वा वव्र्महे देवं मर्तास ऊतये |
अपां नपातंसुभगं सुदीदितिं सुप्रतूर्तिमनेहसम ||
कायमानो वना तवं यन मातॄरजगन्नपः |
न तत तेग्ने परम्र्षे निवर्तनं यद दूरे सन्निहाभवः ||
अति तर्ष्टं ववक्षिथाथैव सुमना असि |
पर-परान्ये यन्ति पर्यन्य आसते येषां सख्ये असि शरितः ||
ईयिवांसमति सरिधः शश्वतीरति सश्चतः |
अन्वीमविन्दन निचिरासो अद्रुहो.अप्सु सिंहमिव शरितम ||
सस्र्वांसमिव तमनाग्निमित्था तिरोहितम |
ऐनं नयन मातरिश्वा परावतो देवेभ्यो मथितं परि ||
तं तवा मर्ता अग्र्भ्णत देवेभ्यो हव्यवाहन |
विश्वान यद्यज्ञानभिपासि मानुष तव करत्वा यविष्ठ्य ||
तद भद्रं तव दंसना पाकाय चिच्छदयति |
तवां यदग्ने पशवः समासते समिद्धमपिशर्वरे ||
आ जुहोता सवध्वरं शीरं पावकशोचिषम |
आशुं दूतमजिरं परत्नमीड्यं शरुष्टी देवं सपर्यत ||
तरीणि शता तरी सहस्राण्यग्निं तरिंशच्च देवा नवचासपर्यन |
औक्षन घर्तैरस्त्र्णन बर्हिरस्मा आदिद धोतारं नयसादयन्त ||

sakhāyastvā vavṛmahe devaṃ martāsa ūtaye |
apāṃ napātaṃsubhaghaṃ sudīditiṃ supratūrtimanehasam ||
kāyamāno vanā tvaṃ yan mātṝrajaghannapaḥ |
na tat teaghne pramṛṣe nivartanaṃ yad dūre sannihābhavaḥ ||
ati tṛṣṭaṃ vavakṣithāthaiva sumanā asi |
pra-prānye yanti paryanya āsate yeṣāṃ sakhye asi śritaḥ ||
īyivāṃsamati sridhaḥ śaśvatīrati saścataḥ |
anvīmavindan nicirāso adruho.apsu siṃhamiva śritam ||
sasṛvāṃsamiva tmanāghnimitthā tirohitam |
ainaṃ nayan mātariśvā parāvato devebhyo mathitaṃ pari ||
taṃ tvā martā aghṛbhṇata devebhyo havyavāhana |
viśvān yadyajñānabhipāsi mānuṣa tava kratvā yaviṣṭhya ||
tad bhadraṃ tava daṃsanā pākāya cicchadayati |
tvāṃ yadaghne paśavaḥ samāsate samiddhamapiśarvare ||
ā juhotā svadhvaraṃ śīraṃ pāvakaśociṣam |
āśuṃ dūtamajiraṃ pratnamīḍyaṃ śruṣṭī devaṃ saparyata ||
trīṇi śatā trī sahasrāṇyaghniṃ triṃśacca devā navacāsaparyan |
aukṣan ghṛtairastṛṇan barhirasmā ādid dhotāraṃ nyasādayanta ||


Next: Hymn 10