Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 3 Index  Previous  Next 

Rig Veda Book 3 Hymn 5

परत्यग्निरुषसश्चेकितानो.अबोधि विप्रः पदवीः कवीनाम |
पर्थुपाजा देवयद्भिः समिद्धो.अप दवारा तमसो वह्निरावः ||
परेद वग्निर्वाव्र्धे सतोमेभिर्गीर्भि सतोतॄणां नमस्य उक्थैः |
पूर्वीर्र्तस्य सन्द्र्शश्चकानः सं दूतो अद्यौदुषसो विरोके ||
अधाय्यग्निर्मानुषीषु विक्ष्वपां गर्भो मित्र रतेन साधन |
आ हर्यतो यजतः सान्वस्थादभूदु विप्रो हव्योमतीनाम ||
मित्रो अग्निर्भवति यत समिद्धो मित्रो होता वरुणो जातवेदाः |
मित्रो अध्वर्युरिषिरो दमूना मित्रः सिन्धूनामुत पर्वतानाम ||
पाति परियं रिपो अग्रं पदं वेः पाति यज्वश्चरञंसूर्यस्य |
पाति नाभा सप्तशीर्षाणमग्निः पाति देवानामुपमादं रष्वः ||
रभुश्चक्र ईड्यं चारु नाम विश्वानि देवो वयुनानि विद्वान |
ससस्य चर्म घर्तवत पदं वेस्तदिदग्नी रक्षत्यप्रयुछन ||
आ योनिमग्निर्घ्र्तवन्तमस्थात पर्थुप्रगाणमुशन्तमुशानः |
दीद्यानः शुचिर्र्ष्वः पावकः पुनः-पुनर्मातरा नव्यसी कः ||
सद्यो जात ओषधीभिर्ववक्षे यदी वर्धन्ति परस्वो घर्तेन |
आप इव परवता शुम्भमाना उरुश्यदग्निः पित्रोरुपस्थे ||
उदु षटुतः समिधा यह्वो अद्यौद वर्ष्मन दिवो अधि नाभा पर्थिव्याः |
मित्रो अग्निरीड्यो मातरिश्वा दूतो वक्षद यजथाय देवान ||
उदस्तम्भीत समिधा नाकं रष्वो.अग्निर्भवन्नुत्तमो रोचनानाम |
यदी भर्गुभ्यः परि मातरिश्वा गुहा सन्तं हव्यवाहं समीधे ||
इळामग्ने ... ||

pratyaghniruṣasaścekitāno.abodhi vipraḥ padavīḥ kavīnām |
pṛthupājā devayadbhiḥ samiddho.apa dvārā tamaso vahnirāvaḥ ||
pred vaghnirvāvṛdhe stomebhirghīrbhi stotṝṇāṃ namasya ukthaiḥ |
pūrvīrṛtasya sandṛśaścakānaḥ saṃ dūto adyauduṣaso viroke ||
adhāyyaghnirmānuṣīṣu vikṣvapāṃ gharbho mitra ṛtena sādhan |
ā haryato yajataḥ sānvasthādabhūdu vipro havyomatīnām ||
mitro aghnirbhavati yat samiddho mitro hotā varuṇo jātavedāḥ |
mitro adhvaryuriṣiro damūnā mitraḥ sindhūnāmuta parvatānām ||
pāti priyaṃ ripo aghraṃ padaṃ veḥ pāti yajvaścarañaṃsūryasya |
pāti nābhā saptaśīrṣāṇamaghniḥ pāti devānāmupamādaṃ ṛṣvaḥ ||
ṛbhuścakra īḍyaṃ cāru nāma viśvāni devo vayunāni vidvān |
sasasya carma ghṛtavat padaṃ vestadidaghnī rakṣatyaprayuchan ||
ā yonimaghnirghṛtavantamasthāt pṛthupraghāṇamuśantamuśānaḥ |
dīdyānaḥ śucirṛṣvaḥ pāvakaḥ punaḥ-punarmātarā navyasī kaḥ ||
sadyo jāta oṣadhībhirvavakṣe yadī vardhanti prasvo ghṛtena |
āpa iva pravatā śumbhamānā uruśyadaghniḥ pitrorupasthe ||
udu ṣṭutaḥ samidhā yahvo adyaud varṣman divo adhi nābhā pṛthivyāḥ |
mitro aghnirīḍyo mātariśvā dūto vakṣad yajathāya devān ||
udastambhīt samidhā nākaṃ ṛṣvo.aghnirbhavannuttamo rocanānām |
yadī bhṛghubhyaḥ pari mātariśvā ghuhā santaṃ havyavāhaṃ samīdhe ||
iḷāmaghne ... ||


Next: Hymn 6