Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 2 Index  Previous  Next 

Rig Veda Book 2 Hymn 38

उदु षय देवः सविता सवाय शश्वत्तमं तदपा वह्निरस्थात |
नूनं देवेभ्यो वि हि धाति रत्नमथाभजद वीतिहोत्रं सवस्तौ ||
विश्वस्य हि शरुष्टये देव ऊर्ध्वः पर बाहवा पर्थुपाणिः सिसर्ति |
आपश्चिदस्य वरत आ निम्र्ग्रा अयं चिद वातो रमते परिज्मन ||
आशुभिश्चिद यान वि मुचाति नूनमरीरमदतमानं चिदेतोः |
अह्यर्षूणां चिन नययानविष्यामनु वरतं सवितुर्मोक्यागात ||
पुनः समव्यद विततं वयन्ती मध्या कर्तोर्न्यधाच्छक्म धीरः |
उत संहायास्थाद वय रतूं अदर्धररमतिःसविता देव आगात ||
नानौकांसि दुर्यो विश्वमायुर्वि तिष्ठते परभवः शोको अग्नेः |
जयेष्ठं माता सूनवे भागमाधादन्वस्यकेतमिषितं सवित्रा ||
समाववर्ति विष्ठितो जिगीषुर्विश्वेषां कामश्चरताममाभूत |
शश्वानपो विक्र्तं हित्व्यागादनु वरतं सवितुर्दैव्यस्य ||
तवया हितमप्यमप्सु भागं धन्वान्वा मर्गयसो वि तस्थुः |
वनानि विभ्यो नकिरस्य तानि वरता देवस्य सवितुर्मिनन्ति ||
याद्राध्यं वरुणो योनिमप्यमनिशितं निमिषि जर्भुराणः |
विश्वो मार्ताण्डो वरजमा पशुर्गात सथशो जन्मानि सविता वयाकः ||
न यस्येन्द्रो वरुणो न मित्रो वरतमर्यमा न मिनन्ति रुद्रः |
नारातयस्तमिदं सवस्ति हुवे देवं सवितारं नमोभिः ||
भगं धियं वाजयन्तः पुरन्धिं नराशंसो गनास्पतिर्नो अव्याः |
आये वामस्य संगथे रयीणां परिया देवस्य सवितुः सयाम ||
अस्मभ्यं तद दिवो अद्भ्यः पर्थिव्यास्त्वया दत्तं काम्यं राध आ गात |
शं यत सतोत्र्भ्य आपये भवात्युरुशंसाय सवितर्जरित्रे ||

udu ṣya devaḥ savitā savāya śaśvattamaṃ tadapā vahnirasthāt |
nūnaṃ devebhyo vi hi dhāti ratnamathābhajad vītihotraṃ svastau ||
viśvasya hi śruṣṭaye deva ūrdhvaḥ pra bāhavā pṛthupāṇiḥ sisarti |
āpaścidasya vrata ā nimṛghrā ayaṃ cid vāto ramate parijman ||
āśubhiścid yān vi mucāti nūnamarīramadatamānaṃ cidetoḥ |
ahyarṣūṇāṃ cin nyayānaviṣyāmanu vrataṃ saviturmokyāghāt ||
punaḥ samavyad vitataṃ vayantī madhyā kartornyadhācchakma dhīraḥ |
ut saṃhāyāsthād vy ṛtūṃ adardhararamatiḥsavitā deva āghāt ||
nānaukāṃsi duryo viśvamāyurvi tiṣṭhate prabhavaḥ śoko aghneḥ |
jyeṣṭhaṃ mātā sūnave bhāghamādhādanvasyaketamiṣitaṃ savitrā ||
samāvavarti viṣṭhito jighīṣurviśveṣāṃ kāmaścaratāmamābhūt |
śaśvānapo vikṛtaṃ hitvyāghādanu vrataṃ saviturdaivyasya ||
tvayā hitamapyamapsu bhāghaṃ dhanvānvā mṛghayaso vi tasthuḥ |
vanāni vibhyo nakirasya tāni vratā devasya saviturminanti ||
yādrādhyaṃ varuṇo yonimapyamaniśitaṃ nimiṣi jarbhurāṇaḥ |
viśvo mārtāṇḍo vrajamā paśurghāt sthaśo janmāni savitā vyākaḥ ||
na yasyendro varuṇo na mitro vratamaryamā na minanti rudraḥ |
nārātayastamidaṃ svasti huve devaṃ savitāraṃ namobhiḥ ||
bhaghaṃ dhiyaṃ vājayantaḥ purandhiṃ narāśaṃso ghnāspatirno avyāḥ |
āye vāmasya saṃghathe rayīṇāṃ priyā devasya savituḥ syāma ||
asmabhyaṃ tad divo adbhyaḥ pṛthivyāstvayā dattaṃ kāmyaṃ rādha ā ghāt |
śaṃ yat stotṛbhya āpaye bhavātyuruśaṃsāya savitarjaritre ||


Next: Hymn 39