Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 2 Index  Previous  Next 

Rig Veda Book 2 Hymn 36

तुभ्यं हिन्वानो वसिष्ट गा अपो.अधुक्षन सीमविभिरद्रिभिर्नरः |
पिबेन्द्र सवाहा परहुतं वषत्क्र्तं होत्रादासोमं परथमो य ईशिषे ||
यज्ञैः सम्मिश्लाः पर्षतीभिर्र्ष्टिभिर्यामञ्छुभ्रासो अञ्जिषु परिया उत |
आसद्या बर्हिर्भरतस्य सूनवः पोत्रादा सोमं पिबता दिवो नरः ||
अमेव नः सुहवा आ हि गन्तन नि बर्हिषि सदतना रणिष्टन |
अथा मन्दस्व जुजुषाणो अन्धसस्त्वष्टर्देवेभिर्जनिभिः सुमद्गणः ||
आ वक्षि देवानिह विप्र यक्षि चोशन होतर्नि षदा योनिषु तरिषु |
परति वीहि परस्थितं सोम्यं मधु पिबाग्नीध्रात्तव भागस्य तर्प्णुहि ||
एष सय ते तन्वो नर्म्णवर्धनः सह ओजः परदिवि बाह्वोर्हितः |
तुभ्यं सुतो मघवन तुभ्यमाभ्र्तस्त्वमस्य बराह्मनादा तर्पत पिब ||
जुषेथां यज्ञं बोधतं हवस्य मे सत्तो होता निविदः पूर्व्या अनु |
अछा राजाना नम एत्याव्र्तं परशास्त्रादा पिबतं सोम्यं मधु ||

tubhyaṃ hinvāno vasiṣṭa ghā apo.adhukṣan sīmavibhiradribhirnaraḥ |
pibendra svāhā prahutaṃ vaṣatkṛtaṃ hotrādāsomaṃ prathamo ya īśiṣe ||
yajñaiḥ sammiślāḥ pṛṣatībhirṛṣṭibhiryāmañchubhrāso añjiṣu priyā uta |
āsadyā barhirbharatasya sūnavaḥ potrādā somaṃ pibatā divo naraḥ ||
ameva naḥ suhavā ā hi ghantana ni barhiṣi sadatanā raṇiṣṭana |
athā mandasva jujuṣāṇo andhasastvaṣṭardevebhirjanibhiḥ sumadghaṇaḥ ||
ā vakṣi devāniha vipra yakṣi cośan hotarni ṣadā yoniṣu triṣu |
prati vīhi prasthitaṃ somyaṃ madhu pibāghnīdhrāttava bhāghasya tṛpṇuhi ||
eṣa sya te tanvo nṛmṇavardhanaḥ saha ojaḥ pradivi bāhvorhitaḥ |
tubhyaṃ suto maghavan tubhyamābhṛtastvamasya brāhmanādā tṛpat piba ||
juṣethāṃ yajñaṃ bodhataṃ havasya me satto hotā nividaḥ pūrvyā anu |
achā rājānā nama etyāvṛtaṃ praśāstrādā pibataṃ somyaṃ madhu ||


Next: Hymn 37