Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 2 Index  Previous  Next 

Rig Veda Book 2 Hymn 28

इदं कवेरादित्यस्य सवराजो विश्वानि सान्त्यभ्यस्तु मह्ना |
अति यो मन्द्रो यजथाय देवः सुकीर्तिं भिक्षे वरुणस्य भूरेः ||
तव वरते सुभगासः सयाम सवाध्यो वरुण तुष्टुवांसः |
उपायन उषसां गोमतीनामग्नयो न जरमाणा अनु दयून ||
तव सयाम पुरुवीरस्य शर्मन्नुरुशंसस्य वरुण परणेतः |
यूयं नः पुत्रा अदितेरदब्धा अभि कषमध्वं युज्याय देवाः ||
पर सीमादित्यो अस्र्जद विधर्तान रतं सिन्धवो वरुणस्य यन्ति |
न शराम्यन्ति न वि मुचन्त्येते वयो न पप्तू रघुयापरिज्मन ||
वि मच्छ्रथाय रशनामिवाग रध्याम ते वरुण खां रतस्य |
मा तन्तुश्छेदि वयतो धियं मे मा मात्रा शार्यपसः पुर रतोः ||
अपो सु मयक्ष वरुण भियसं मत सम्राळ रतावो.अनु मा गर्भाय |
दामेव वत्साद वि मुमुग्ध्यंहो नहि तवदारे निमिषश्चनेशे ||
मा नो वधैर्वरुण ये त इष्टावेनः कर्ण्वन्तमसुर भरीणन्ति |
मा जयोतिषः परवसथानि गन्म वि षू मर्धः शिश्रथो जीवसे नः ||
नमः पुरा ते वरुणोत नूनमुतापरं तुविजात बरवाम |
तवे हि कं पर्वते न शरितान्यप्रच्युतानि दूळभ वरतानि ||
पर रणा सावीरध मत्क्र्तानि माहं राजन्नन्यक्र्तेन भोजम |
अव्युष्टा इन नु भूयसीरुषास आ नो जीवान वरुण तासु शाधि ||
यो मे राजन युज्यो वा सखा वा सवप्ने भयं भीरवे मह्यमाह |
सतेनो वा यो दिप्सति नो वर्को वा तवं तस्माद वरुणपाह्यस्मान ||
माहं मघोनो ... ||

idaṃ kaverādityasya svarājo viśvāni sāntyabhyastu mahnā |
ati yo mandro yajathāya devaḥ sukīrtiṃ bhikṣe varuṇasya bhūreḥ ||
tava vrate subhaghāsaḥ syāma svādhyo varuṇa tuṣṭuvāṃsaḥ |
upāyana uṣasāṃ ghomatīnāmaghnayo na jaramāṇā anu dyūn ||
tava syāma puruvīrasya śarmannuruśaṃsasya varuṇa praṇetaḥ |
yūyaṃ naḥ putrā aditeradabdhā abhi kṣamadhvaṃ yujyāya devāḥ ||
pra sīmādityo asṛjad vidhartān ṛtaṃ sindhavo varuṇasya yanti |
na śrāmyanti na vi mucantyete vayo na paptū raghuyāparijman ||
vi macchrathāya raśanāmivāgha ṛdhyāma te varuṇa khāṃ ṛtasya |
mā tantuśchedi vayato dhiyaṃ me mā mātrā śāryapasaḥ pura ṛtoḥ ||
apo su myakṣa varuṇa bhiyasaṃ mat samrāḷ ṛtāvo.anu mā ghṛbhāya |
dāmeva vatsād vi mumughdhyaṃho nahi tvadāre nimiṣaścaneśe ||
mā no vadhairvaruṇa ye ta iṣṭāvenaḥ kṛṇvantamasura bhrīṇanti |
mā jyotiṣaḥ pravasathāni ghanma vi ṣū mṛdhaḥ śiśratho jīvase naḥ ||
namaḥ purā te varuṇota nūnamutāparaṃ tuvijāta bravāma |
tve hi kaṃ parvate na śritānyapracyutāni dūḷabha vratāni ||
para ṛṇā sāvīradha matkṛtāni māhaṃ rājannanyakṛtena bhojam |
avyuṣṭā in nu bhūyasīruṣāsa ā no jīvān varuṇa tāsu śādhi ||
yo me rājan yujyo vā sakhā vā svapne bhayaṃ bhīrave mahyamāha |
steno vā yo dipsati no vṛko vā tvaṃ tasmād varuṇapāhyasmān ||
māhaṃ maghono ... ||


Next: Hymn 29