Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 2 Index  Previous  Next 

Rig Veda Book 2 Hymn 26

रजुरिच्छंसो वनवद वनुष्यतो देवयन्निददेवयन्तमभ्यसत |
सुप्रावीरिद वनवत पर्त्सु दुष्टरं यज्वेदयज्योर्वि भजाति भोजनम ||
यजस्व वीर पर विहि मनायतो भद्रं मनः कर्णुष्व वर्त्रतूर्ये |
हविष कर्णुष्व सुभगो यथाससि बरह्मणस पतेरव आ वर्णीमहे ||
स इज्जनेन स विशा स जन्मना स पुत्रैर्वाजं भरतेधना नर्भिः |
देवानां यः पितरमाविवासति शरद्धामना हविषा बरह्मणस पतिम ||
यो अस्मै हव्यैर्घ्र्तवद्भिरविधत पर तं पराचा नयति बरह्मणस पतिः |
उरुष्यतीमंहसो रक्षती रिषो.अंहोश्चिदस्मा उरुचक्रिरद्भुतः ||

ṛjuricchaṃso vanavad vanuṣyato devayannidadevayantamabhyasat |
suprāvīrid vanavat pṛtsu duṣṭaraṃ yajvedayajyorvi bhajāti bhojanam ||
yajasva vīra pra vihi manāyato bhadraṃ manaḥ kṛṇuṣva vṛtratūrye |
haviṣ kṛṇuṣva subhagho yathāsasi brahmaṇas paterava ā vṛṇīmahe ||
sa ijjanena sa viśā sa janmanā sa putrairvājaṃ bharatedhanā nṛbhiḥ |
devānāṃ yaḥ pitaramāvivāsati śraddhāmanā haviṣā brahmaṇas patim ||
yo asmai havyairghṛtavadbhiravidhat pra taṃ prācā nayati brahmaṇas patiḥ |
uruṣyatīmaṃhaso rakṣatī riṣo.aṃhościdasmā urucakriradbhutaḥ ||


Next: Hymn 27