Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 2 Index  Previous  Next 

Rig Veda Book 2 Hymn 24

सेमामविड्ढि परभ्र्तिं य ईशिषे.अया विधेम नवया महा गिरा |
यथा नो मीढ्वान सतवते सखा तव बर्हस्पतेसीषधः सोत नो मतिम ||
यो नन्त्वान्यनमन नयोजसोतादर्दर्मन्युना शम्बराणि वि |
पराच्यावयदच्युता बरह्मणस पतिरा चाविशद वसुमन्तं वि पर्वतम ||
तद देवानां देवतमाय कर्त्वमश्रथ्नन दर्ळ्हाव्रदन्त वीळिता |
उद गा आजदभिनद बरह्मणा वलमगूहत तमो वयचक्षयत सवः ||
अश्मास्यमवतं बरह्मणस पतिर्मधुधारमभि यमोजसात्र्णत |
तमेव विश्वे पपिरे सवर्द्र्शो बहु साकं सिसिचुरुत्समुद्रिणम ||
सना ता का चिद भुवना भवीत्वा माद्भिः शरद्भिर्दुरो वरन्त वः |
अयतन्ता चरतो अन्यद-अन्यदिद य चकार वयुना बरह्मणस पतिः ||
अभिनक्षन्तो अभि ये तमानशुर्निधिं पणीनां परमंगुहा हितम |
ते विद्वांसः परतिचक्ष्यान्र्ता पुनर्यत उायन तदुदीयुराविशम ||
रतावानः परतिचक्ष्यान्र्ता पुनरात आ तस्थुः कवयो महस पथः |
ते बाहुभ्यां धमितमग्निमश्मनि नकिः षो अस्त्यरणो जहुर्हि तम ||
रतज्येन कषिप्रेण बरह्मणस पतिर्यत्र वष्टि पर तदश्नोति धन्वना |
तस्य साध्वीरिषवो याभिरस्यति नर्चक्षसो दर्शये कर्णयोनयः ||
स संनयः स विनयः पुरोहितः स सुष्टुतः स युधिब्रह्मणस पतिः |
चाक्ष्मो यद वाजं भरते मती धनादित सूर्यस्तपति तप्यतुर्व्र्था ||
विभु परभु परथमं मेहनावतो बर्हस्पतेः सुविदत्राणि राध्या |
इमा सातानि वेन्यस्य वाजिनो येन जना उभये भुञ्जते विशः ||
यो.अवरे वर्जने विश्वथा विभुर्महामु रण्वः शवसा ववक्षिथ |
स देवो देवान परति पप्रथे पर्थु विश्वेदु तापरिभूर्ब्रह्मणस पतिः ||
विश्वं सत्यं मघवाना युवोरिदापश्चन पर मिनन्ति वरतं वाम |
अछेन्द्राब्रह्मणस्पती हविर्नो.अन्नं युजेव वाजिना जिगातम ||
उताशिष्ठा अनु शर्ण्वन्ति वह्नयः सभेयो विप्रो भरते मती धना |
वीळुद्वेषा अनु वश रणमाददिः स ह वाजी समिथे बरह्मणस पतिः ||
बरह्मणस पतेरभवद यथावशं सत्यो मन्युर्महि कर्माकरिष्यतः |
यो गा उदाजत स दिवे वि चाभजन महीव रीतिः शवसासरत पर्थक ||
बरह्मणस पते सुयमस्य विश्वहा रायः सयाम रथ्यो वयस्वतः |
वीरेषु वीरानुप परंधि नस्त्वं यदीशानो बरह्मणा वेषि मे हवम ||
बरह्मणस पते तवमस्य ... ||

semāmaviḍḍhi prabhṛtiṃ ya īśiṣe.ayā vidhema navayā mahā ghirā |
yathā no mīḍhvān stavate sakhā tava bṛhaspatesīṣadhaḥ sota no matim ||
yo nantvānyanaman nyojasotādardarmanyunā śambarāṇi vi |
prācyāvayadacyutā brahmaṇas patirā cāviśad vasumantaṃ vi parvatam ||
tad devānāṃ devatamāya kartvamaśrathnan dṛḷhāvradanta vīḷitā |
ud ghā ājadabhinad brahmaṇā valamaghūhat tamo vyacakṣayat svaḥ ||
aśmāsyamavataṃ brahmaṇas patirmadhudhāramabhi yamojasātṛṇat |
tameva viśve papire svardṛśo bahu sākaṃ sisicurutsamudriṇam ||
sanā tā kā cid bhuvanā bhavītvā mādbhiḥ śaradbhirduro varanta vaḥ |
ayatantā carato anyad-anyadid ya cakāra vayunā brahmaṇas patiḥ ||
abhinakṣanto abhi ye tamānaśurnidhiṃ paṇīnāṃ paramaṃghuhā hitam |
te vidvāṃsaḥ praticakṣyānṛtā punaryata uāyan tadudīyurāviśam ||
ṛtāvānaḥ praticakṣyānṛtā punarāta ā tasthuḥ kavayo mahas pathaḥ |
te bāhubhyāṃ dhamitamaghnimaśmani nakiḥ ṣo astyaraṇo jahurhi tam ||
ṛtajyena kṣipreṇa brahmaṇas patiryatra vaṣṭi pra tadaśnoti dhanvanā |
tasya sādhvīriṣavo yābhirasyati nṛcakṣaso dṛśaye karṇayonayaḥ ||
sa saṃnayaḥ sa vinayaḥ purohitaḥ sa suṣṭutaḥ sa yudhibrahmaṇas patiḥ |
cākṣmo yad vājaṃ bharate matī dhanādit sūryastapati tapyaturvṛthā ||
vibhu prabhu prathamaṃ mehanāvato bṛhaspateḥ suvidatrāṇi rādhyā |
imā sātāni venyasya vājino yena janā ubhaye bhuñjate viśaḥ ||
yo.avare vṛjane viśvathā vibhurmahāmu raṇvaḥ śavasā vavakṣitha |
sa devo devān prati paprathe pṛthu viśvedu tāparibhūrbrahmaṇas patiḥ ||
viśvaṃ satyaṃ maghavānā yuvoridāpaścana pra minanti vrataṃ vām |
achendrābrahmaṇaspatī havirno.annaṃ yujeva vājinā jighātam ||
utāśiṣṭhā anu śṛṇvanti vahnayaḥ sabheyo vipro bharate matī dhanā |
vīḷudveṣā anu vaśa ṛṇamādadiḥ sa ha vājī samithe brahmaṇas patiḥ ||
brahmaṇas paterabhavad yathāvaśaṃ satyo manyurmahi karmākariṣyataḥ |
yo ghā udājat sa dive vi cābhajan mahīva rītiḥ śavasāsarat pṛthak ||
brahmaṇas pate suyamasya viśvahā rāyaḥ syāma rathyo vayasvataḥ |
vīreṣu vīrānupa pṛṃdhi nastvaṃ yadīśāno brahmaṇā veṣi me havam ||
brahmaṇas pate tvamasya ... ||


Next: Hymn 25