Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 2 Index  Previous  Next 

Rig Veda Book 2 Hymn 22

तरिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्त्र्पत सोममपिबद विष्णुना सुतं यथावशत |
स ईं ममाद महि कर्म कर्तवे महामुरुं सैनं सश्चद देवो देवं सत्यमिन्द्रंसत्य इन्दुः ||
अध तविषीमानभ्योजसा करिविं युधाभवदा रोदसी अप्र्णदस्य मज्मना पर वाव्र्धे |
अधत्तान्यं जठरे परेमरिच्यत सैनं ... ||
साकं जातः करतुना साकमोजसा ववक्षिथ साकं वर्द्धो वीर्यैः सासहिर्म्र्धो विचर्षणिः |
दाता राधः सतुवते काम्यं वसु सैनं ... ||
तव तयन नर्यं नर्तो.अप इन्द्र परथमं पूर्व्यं दिवि परवाच्यं कर्तम | यद देवस्य शवसा परारिणा असुं रिणन्नपः |
भुवद विश्वमभ्यादेवमोजसा विदादूर्जं शतक्रतुर्विदादिषम ||

trikadrukeṣu mahiṣo yavāśiraṃ tuviśuṣmastṛpat somamapibad viṣṇunā sutaṃ yathāvaśat |
sa īṃ mamāda mahi karma kartave mahāmuruṃ sainaṃ saścad devo devaṃ satyamindraṃsatya induḥ ||
adha tviṣīmānabhyojasā kriviṃ yudhābhavadā rodasī apṛṇadasya majmanā pra vāvṛdhe |
adhattānyaṃ jaṭhare premaricyata sainaṃ ... ||
sākaṃ jātaḥ kratunā sākamojasā vavakṣitha sākaṃ vṛddho vīryaiḥ sāsahirmṛdho vicarṣaṇiḥ |
dātā rādhaḥ stuvate kāmyaṃ vasu sainaṃ ... ||
tava tyan naryaṃ nṛto.apa indra prathamaṃ pūrvyaṃ divi pravācyaṃ kṛtam | yad devasya śavasā prāriṇā asuṃ riṇannapaḥ |
bhuvad viśvamabhyādevamojasā vidādūrjaṃ śatakraturvidādiṣam ||


Next: Hymn 23