Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 2 Index  Previous  Next 

Rig Veda Book 2 Hymn 8

वाजयन्निव नू रथान योगानग्नेरुप सतुहि |
यशस्तमस्य मीळ्हुषः ||
यः सुनीथो ददाशुषे.अजुर्यो जरयन्नरिम |
चारुप्रतीकाहुतः ||
य उ शरिया दमेष्वा दोषोषसि परशस्यते |
यस्य वरतं न मीयते ||
आ यः सवर्ण भानुना चित्रो विभात्यर्चिषा |
अञ्जानोजरैरभि ||
अत्रिमनु सवराज्यमग्निमुक्थानि वाव्र्धुः |
विश्वा अधि शरियो दधे ||
अग्नेरिन्द्रस्य सोमस्य देवानामूतिभिर्वयम |
अरिष्यन्तःसचेमह्यभि षयाम पर्तन्यतः ||

vājayanniva nū rathān yoghānaghnerupa stuhi |
yaśastamasya mīḷhuṣaḥ ||
yaḥ sunītho dadāśuṣe.ajuryo jarayannarim |
cārupratīkaāhutaḥ ||
ya u śriyā dameṣvā doṣoṣasi praśasyate |
yasya vrataṃ na mīyate ||
ā yaḥ svarṇa bhānunā citro vibhātyarciṣā |
añjānoajarairabhi ||
atrimanu svarājyamaghnimukthāni vāvṛdhuḥ |
viśvā adhi śriyo dadhe ||
aghnerindrasya somasya devānāmūtibhirvayam |
ariṣyantaḥsacemahyabhi ṣyāma pṛtanyataḥ ||


Next: Hymn 9