Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 2 Index  Previous  Next 

Rig Veda Book 2 Hymn 5

होताजनिष्ट चेतनः पिता पित्र्भ्य ऊतये |
परयक्षञ जेन्यं वसु शकेम वाजिनो यमम ||
आ यस्मिन सप्त रश्मयस्तता यज्ञस्य नेतरि |
मनुष्वद दैव्यमष्टमं पोता विश्वं तदिन्वति ||
दधन्वे वा यदीमनु वोचद बरह्माणि वेरु तत |
परि विश्वानि काव्या नेमिश्चक्रमिवाभवत ||
साकं हि शुचिना शुचिः परशास्ता करतुनाजनि |
विद्वानस्य वरता धरुवा वया इवानु रोहते ||
ता अस्य वर्णमायुवो नेष्टुः सचन्त धेनवः |
कुवित तिस्र्भ्य आ वरं सवसारो या इदं ययुः ||
यदी मातुरुप सवसा घर्तं भरन्त्यस्थित |
तासामध्वर्युरागतौ यवो वर्ष्टीव मोदते ||
सवः सवाय धायसे कर्णुतां रत्विग रत्विजम |
सतोमं यज्ञं चादरं वनेमा ररिमा वयम ||
यथ विद्वानरं करद विश्वेभ्यो यजतेभ्यः अयमग्ने तवे अपि यं यज्ञं चक्र्मा वयम ||

hotājaniṣṭa cetanaḥ pitā pitṛbhya ūtaye |
prayakṣañ jenyaṃ vasu śakema vājino yamam ||
ā yasmin sapta raśmayastatā yajñasya netari |
manuṣvad daivyamaṣṭamaṃ potā viśvaṃ tadinvati ||
dadhanve vā yadīmanu vocad brahmāṇi veru tat |
pari viśvāni kāvyā nemiścakramivābhavat ||
sākaṃ hi śucinā śuciḥ praśāstā kratunājani |
vidvānasya vratā dhruvā vayā ivānu rohate ||
tā asya varṇamāyuvo neṣṭuḥ sacanta dhenavaḥ |
kuvit tisṛbhya ā varaṃ svasāro yā idaṃ yayuḥ ||
yadī māturupa svasā ghṛtaṃ bharantyasthita |
tāsāmadhvaryurāghatau yavo vṛṣṭīva modate ||
svaḥ svāya dhāyase kṛṇutāṃ ṛtvigh ṛtvijam |
stomaṃ yajñaṃ cādaraṃ vanemā rarimā vayam ||
yatha vidvānaraṃ karad viśvebhyo yajatebhyaḥ ayamaghne tve api yaṃ yajñaṃ cakṛmā vayam ||


Next: Hymn 6