Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 182

अभूदिदं वयुनमो षु भूषता रथो वर्षण्वान मदता मनीषिणः |
धियंजिन्वा धिष्ण्या विश्पलावसू दिवो नपात सुक्र्ते शुचिव्रता ||
इन्द्रतमा हि धिष्ण्या मरुत्तमा दस्रा दंसिष्ठा रथ्या रथीतमा |
पूर्णं रथं वहेथे मध्व आचितं तेन दाश्वांसमुप याथो अश्विना ||
किमत्र दस्रा कर्णुथः किमासाथे जनो यः कश्चिदहविर्महीयते |
अति करमिष्टं जुरतं पणेरसुं जयोतिर्विप्राय कर्णुतं वचस्यवे ||
जम्भयतमभितो रायतः शुनो हतं मर्धो विदथुस्तान्यश्विना |
वाचं-वाचं जरितू रत्निनीं कर्तमुभा शंसं नासत्यावतं मम ||
युवमेतं चक्रथुः सिन्धुषु पलवमात्मन्वन्तं पक्षिणन्तौग्र्याय कम |
येन देवत्रा मनसा निरूहथुः सुपप्तनीपेतथुः कषोदसो महः ||
अवविद्धं तौग्र्यमप्स्वन्तरनारम्भणे तमसि परविद्धम |
चतस्रो नावो जठलस्य जुष्टा उदश्विभ्यामिषिताः पारयन्ति ||
कः सविद वर्क्षो निष्ठितो मध्ये अर्णसो यं तौग्र्यो नाधितः पर्यषस्वजत |
पर्णा मर्गस्य पतरोरिवारभ उदश्विना ऊहथुः शरोमताय कम ||
तद वां नरा नासत्यावनु षयाद यद वां मानास उचथमवोचन |
अस्मादद्य सदसः सोम्यादा] वि... ||

abhūdidaṃ vayunamo ṣu bhūṣatā ratho vṛṣaṇvān madatā manīṣiṇaḥ |
dhiyaṃjinvā dhiṣṇyā viśpalāvasū divo napāta sukṛte śucivratā ||
indratamā hi dhiṣṇyā maruttamā dasrā daṃsiṣṭhā rathyā rathītamā |
pūrṇaṃ rathaṃ vahethe madhva ācitaṃ tena dāśvāṃsamupa yātho aśvinā ||
kimatra dasrā kṛṇuthaḥ kimāsāthe jano yaḥ kaścidahavirmahīyate |
ati kramiṣṭaṃ jurataṃ paṇerasuṃ jyotirviprāya kṛṇutaṃ vacasyave ||
jambhayatamabhito rāyataḥ śuno hataṃ mṛdho vidathustānyaśvinā |
vācaṃ-vācaṃ jaritū ratninīṃ kṛtamubhā śaṃsaṃ nāsatyāvataṃ mama ||
yuvametaṃ cakrathuḥ sindhuṣu plavamātmanvantaṃ pakṣiṇantaughryāya kam |
yena devatrā manasā nirūhathuḥ supaptanīpetathuḥ kṣodaso mahaḥ ||
avaviddhaṃ taughryamapsvantaranārambhaṇe tamasi praviddham |
catasro nāvo jaṭhalasya juṣṭā udaśvibhyāmiṣitāḥ pārayanti ||
kaḥ svid vṛkṣo niṣṭhito madhye arṇaso yaṃ taughryo nādhitaḥ paryaṣasvajat |
parṇā mṛghasya patarorivārabha udaśvinā ūhathuḥ śromatāya kam ||
tad vāṃ narā nāsatyāvanu ṣyād yad vāṃ mānāsa ucathamavocan |
asmādadya sadasaḥ somyādā] vi... ||


Next: Hymn 183