Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 169

महश्चित तवमिन्द्र यत एतान महश्चिदसि तयजसो वरूता |
स नो वेधो मरुतां चिकित्वान सुम्ना वनुष्व तव हि परेष्ठा ||
अयुज्रन त इन्द्र विश्वक्र्ष्टीर्विदानासो निष्षिधो मर्त्यत्रा |
मरुतां पर्त्सुतिर्हासमाना सवर्मीळ्हस्य परधनस्य सातौ ||
अम्यक सा त इन्द्र रष्टिरस्मे सनेम्यभ्वं मरुतो जुनन्ति |
अग्निश्चिद धि षमातसे शुशुक्वानापो न दवीपं दधतिप्रयांसि ||
तवं तू न इन्द्र तं रयिं दा ओजिष्ठया दक्षिणयेव रातिम |
सतुतश्च यास्ते चकनन्त वायो सतनं न मध्वःपीपयन्त वाजैः ||
तवे राय इन्द्र तोशतमाः परणेतारः कस्य चिद रतायोः |
ते षु णो मरुतो मर्ळयन्तु ये समा पुरा गातूयन्तीव देवाः ||
परति पर याहीन्द्र मीळ्हुषो नॄन महः पार्थिवे सदने यतस्व |
अध यदेषां पर्थुबुध्नास एतास्तीर्थे नार्यः पौंस्यानि तस्थुः ||
परति घोराणामेतानामयासां मरुतां शर्ण्व आयतामुपब्दिः |
ये मर्त्यं पर्तनायन्तमूमैर्र्णावानं न पतयन्त सर्गैः ||
तवं मानेभ्य इन्द्र विश्वजन्या रदा मरुद्भिः शुरुधो गोग्राः |
सतवानेभि सतवसे देव देवैर्विद्यामेषं वर्जनं जीरदानुम ||

mahaścit tvamindra yata etān mahaścidasi tyajaso varūtā |
sa no vedho marutāṃ cikitvān sumnā vanuṣva tava hi preṣṭhā ||
ayujran ta indra viśvakṛṣṭīrvidānāso niṣṣidho martyatrā |
marutāṃ pṛtsutirhāsamānā svarmīḷhasya pradhanasya sātau ||
amyak sā ta indra ṛṣṭirasme sanemyabhvaṃ maruto junanti |
aghniścid dhi ṣmātase śuśukvānāpo na dvīpaṃ dadhatiprayāṃsi ||
tvaṃ tū na indra taṃ rayiṃ dā ojiṣṭhayā dakṣiṇayeva rātim |
stutaśca yāste cakananta vāyo stanaṃ na madhvaḥpīpayanta vājaiḥ ||
tve rāya indra tośatamāḥ praṇetāraḥ kasya cid ṛtāyoḥ |
te ṣu ṇo maruto mṛḷayantu ye smā purā ghātūyantīva devāḥ ||
prati pra yāhīndra mīḷhuṣo nṝn mahaḥ pārthive sadane yatasva |
adha yadeṣāṃ pṛthubudhnāsa etāstīrthe nāryaḥ pauṃsyāni tasthuḥ ||
prati ghorāṇāmetānāmayāsāṃ marutāṃ śṛṇva āyatāmupabdiḥ |
ye martyaṃ pṛtanāyantamūmairṛṇāvānaṃ na patayanta sarghaiḥ ||
tvaṃ mānebhya indra viśvajanyā radā marudbhiḥ śurudho ghoaghrāḥ |
stavānebhi stavase deva devairvidyāmeṣaṃ vṛjanaṃ jīradānum ||


Next: Hymn 170