Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 154

विष्णोर्नु कं वीर्याणि पर वोचं यः पार्थिवानि विममेरजांसि |
यो अस्कभायदुत्तरं सधस्थं विचक्रमाणस्त्रेधोरुगायः ||
पर तद विष्णु सतवते वीर्येण मर्गो न भीमः कुचरो गिरिष्ठाः |
यस्योरुषु तरिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा ||
पर विष्णवे शूषमेतु मन्म गिरिक्षित उरुगायाय वर्ष्णे |
य इदं दीर्घं परयतं सधस्थमेको विममे तरिभिरित पदेभिः ||
यस्य तरी पूर्णा मधुना पदान्यक्षीयमाणा सवधयामदन्ति |
य उ तरिधातु पर्तिवीमुत दयामेको दाधार भुवनानि विश्वा ||
तदस्य परियमभि पाथो अश्यां नरो यत्र देवयवो मदन्ति |
उरुक्रमस्य स हि बन्धुरित्था विष्णोः पदे परमे मध्व उत्सः ||
ता वं वास्तून्युश्मसि गमध्यै यत्र गावो भूरिश्र्ङगायासः |
अत्राह तदुरुगायस्य वर्ष्णः परमं पदमव भाति भूरि ||

viṣṇornu kaṃ vīryāṇi pra vocaṃ yaḥ pārthivāni vimamerajāṃsi |
yo askabhāyaduttaraṃ sadhasthaṃ vicakramāṇastredhorughāyaḥ ||
pra tad viṣṇu stavate vīryeṇa mṛgho na bhīmaḥ kucaro ghiriṣṭhāḥ |
yasyoruṣu triṣu vikramaṇeṣvadhikṣiyanti bhuvanāni viśvā ||
pra viṣṇave śūṣametu manma ghirikṣita urughāyāya vṛṣṇe |
ya idaṃ dīrghaṃ prayataṃ sadhasthameko vimame tribhirit padebhiḥ ||
yasya trī pūrṇā madhunā padānyakṣīyamāṇā svadhayāmadanti |
ya u tridhātu pṛtivīmuta dyāmeko dādhāra bhuvanāni viśvā ||
tadasya priyamabhi pātho aśyāṃ naro yatra devayavo madanti |
urukramasya sa hi bandhuritthā viṣṇoḥ pade parame madhva utsaḥ ||
tā vaṃ vāstūnyuśmasi ghamadhyai yatra ghāvo bhūriśṛṅghāayāsaḥ |
atrāha tadurughāyasya vṛṣṇaḥ paramaṃ padamava bhāti bhūri ||


Next: Hymn 155