Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 134

आ तवा जुवो रारहाणा अभि परयो वायो वहन्त्विह पूर्वपीतये सोमस्य पूर्वपीतये | ऊर्ध्वा ते अनु सून्र्ता मनस्तिष्ठतु जानती |
नियुत्वता रथेना याहि दावने वायो मखस्य दावने ||
मन्दन्तु तवा मन्दिनो वायविन्दवो.अस्मत कराणासः सुक्र्ता अभिद्यवो गोभिः कराणा अभिद्यवः | यद ध कराणा] इरध्यै दक्षं सचन्त ऊतयः |
सध्रीचीना नियुतो दावने धिय उप बरुवत ईं धियः ||
वायुर्युङकते रोहिता वायुररुणा वायू रथे अजिरा धुरि वोळ्हवे वहिष्ठा धुरि वोळ्हवे | पर बोधया पुरन्धिंजार आ ससतीमिव |
पर चक्षय रोदसी वासयोषसः शरवसे वासयोषसः ||
तुभ्यमुषासः शुचयः परावति भद्रा वस्त्रा तन्वते दंसु रश्मिषु चित्रा नव्येषु रश्मिषु | तुभ्यं धेनुः सबर्दुघा विश्वा वसूनि दोहते |
अजनयो मरुतो वक्षणाभ्योदिव आ वक्षणाभ्यः ||
तुभ्यं शुक्रासः शुचयस्तुरण्यवो मदेषूग्रा इषणन्तभुर्वण्यपामिषन्त भुर्वणि | तवां तसारी दसमानो भगमीट्टे तक्ववीये |
तवां विश्वस्माद भुवनात पासि धर्मणासुर्यात पासि धर्मण ||
तवं नो वायवेषामपूर्व्यः सोमानां परथमः पीतिमर्हसि सुतानां पीतिमर्हसि | उतो विहुत्मतीनां विशां ववर्जुषीणाम |
विश्वा इत ते धेनवो दुह्र आशिरं घर्तं दुह्रत आशिरम ||

ā tvā juvo rārahāṇā abhi prayo vāyo vahantviha pūrvapītaye somasya pūrvapītaye | ūrdhvā te anu sūnṛtā manastiṣṭhatu jānatī |
niyutvatā rathenā yāhi dāvane vāyo makhasya dāvane ||
mandantu tvā mandino vāyavindavo.asmat krāṇāsaḥ sukṛtā abhidyavo ghobhiḥ krāṇā abhidyavaḥ | yad dha krāṇā] iradhyai dakṣaṃ sacanta ūtayaḥ |
sadhrīcīnā niyuto dāvane dhiya upa bruvata īṃ dhiyaḥ ||
vāyuryuṅkte rohitā vāyuraruṇā vāyū rathe ajirā dhuri voḷhave vahiṣṭhā dhuri voḷhave | pra bodhayā purandhiṃjāra ā sasatīmiva |
pra cakṣaya rodasī vāsayoṣasaḥ śravase vāsayoṣasaḥ ||
tubhyamuṣāsaḥ śucayaḥ parāvati bhadrā vastrā tanvate daṃsu raśmiṣu citrā navyeṣu raśmiṣu | tubhyaṃ dhenuḥ sabardughā viśvā vasūni dohate |
ajanayo maruto vakṣaṇābhyodiva ā vakṣaṇābhyaḥ ||
tubhyaṃ śukrāsaḥ śucayasturaṇyavo madeṣūghrā iṣaṇantabhurvaṇyapāmiṣanta bhurvaṇi | tvāṃ tsārī dasamāno bhaghamīṭṭe takvavīye |
tvāṃ viśvasmād bhuvanāt pāsi dharmaṇāsuryāt pāsi dharmaṇa ||
tvaṃ no vāyaveṣāmapūrvyaḥ somānāṃ prathamaḥ pītimarhasi sutānāṃ pītimarhasi | uto vihutmatīnāṃ viśāṃ vavarjuṣīṇām |
viśvā it te dhenavo duhra āśiraṃ ghṛtaṃ duhrata āśiram ||


Next: Hymn 135