Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 132

तवया वयं मघवन पूर्व्ये धन इन्द्रत्वोताः सासह्याम पर्तन्यतो वनुयाम वनुष्यतः | नेदिष्ठे अस्मिन्नहन्यधि वोचा नु सुन्वते |
अस्मिन यज्ञे वि चयेमा भरे कर्तं वाजयन्तो भरे कर्तम ||
सवर्जेषे भर आप्रस्य वक्मन्युषर्बुधः सवस्मिन्नञ्जसिक्राणस्य सवस्मिन्नञ्जसि | अहन्निन्द्रो यथा विदे शीर्ष्णा-शीर्ष्णोपवाच्यः |
अस्मत्रा ते सध्र्यक सन्तु रातयो भद्रा भद्रस्य रातयः ||
तत तु परयः परत्नथा ते शुशुक्वनं यस्मिन यज्ञे वारमक्र्ण्वत कषयं रतस्य वारसि कषयम | वि तद वोचेरध दवितान्तः पश्यन्ति रश्मिभिः |
स घा विदे अन्विन्द्रो गवेषणो बन्धुक्षिद्भ्यो गवेषणः ||
नू इत्था ते पूर्वथा च परवाच्यं यदङगिरोभ्यो.अव्र्णोरप वरजमिन्द्र शिक्षन्नप वरजम | ऐभ्यः समान्या दिशास्मभ्यं जेषि योत्सि च |
सुन्वद्भ्यो रन्धया कं चिदव्रतं हर्णायन्तं चिदव्रतम ||
सं यज्जनान करतुभिः शूर ईक्षयद धने हिते तरुषन्त शरवस्यवः पर यक्षन्त शरवस्यवः | तस्मा आयुः परजावदिद बाधे अर्चन्त्योजसा |
इन्द्र ओक्यं दिधिषन्त धीतयो देवानछा न धीतयः ||
युवं तमिन्द्रापर्वता पुरोयुधा यो नः पर्तन्यादप तं-तमिद धतं वज्रेअ तं-तमिद धतम | दूरे चत्ताय छन्त्सद गहनं यदिनक्षत |
अस्माकं शत्रून परि शूर विश्वतो दर्मा दर्षीष्ट विश्वतः ||

tvayā vayaṃ maghavan pūrvye dhana indratvotāḥ sāsahyāma pṛtanyato vanuyāma vanuṣyataḥ | nediṣṭhe asminnahanyadhi vocā nu sunvate |
asmin yajñe vi cayemā bhare kṛtaṃ vājayanto bhare kṛtam ||
svarjeṣe bhara āprasya vakmanyuṣarbudhaḥ svasminnañjasikrāṇasya svasminnañjasi | ahannindro yathā vide śīrṣṇā-śīrṣṇopavācyaḥ |
asmatrā te sadhryak santu rātayo bhadrā bhadrasya rātayaḥ ||
tat tu prayaḥ pratnathā te śuśukvanaṃ yasmin yajñe vāramakṛṇvata kṣayaṃ ṛtasya vārasi kṣayam | vi tad voceradha dvitāntaḥ paśyanti raśmibhiḥ |
sa ghā vide anvindro ghaveṣaṇo bandhukṣidbhyo ghaveṣaṇaḥ ||
nū itthā te pūrvathā ca pravācyaṃ yadaṅghirobhyo.avṛṇorapa vrajamindra śikṣannapa vrajam | aibhyaḥ samānyā diśāsmabhyaṃ jeṣi yotsi ca |
sunvadbhyo randhayā kaṃ cidavrataṃ hṛṇāyantaṃ cidavratam ||
saṃ yajjanān kratubhiḥ śūra īkṣayad dhane hite taruṣanta śravasyavaḥ pra yakṣanta śravasyavaḥ | tasmā āyuḥ prajāvadid bādhe arcantyojasā |
indra okyaṃ didhiṣanta dhītayo devānachā na dhītayaḥ ||
yuvaṃ tamindrāparvatā puroyudhā yo naḥ pṛtanyādapa taṃ-tamid dhataṃ vajrea taṃ-tamid dhatam | dūre cattāya chantsad ghahanaṃ yadinakṣat |
asmākaṃ śatrūn pari śūra viśvato darmā darṣīṣṭa viśvataḥ ||


Next: Hymn 133