Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 131

इन्द्राय हि दयौरसुरो अनम्नतेन्द्राय मही पर्थिवी वरीमभिर्द्युम्नसाता वरीमभिः | इन्द्रं विश्वे सजोषसो देवासो दधिरे पुरः |
इन्द्राय विश्वा सवनानि मानुषा रातानि सन्तु मानुषा ||
विश्वेषु हि तवा सवनेषु तुञ्जते समानमेकं वर्षमण्यवः पर्थक सवः सनिष्यवः पर्थक | तं तवा नावं न पर्षणिं शूषस्य धुरि धीमहि |
इन्द्रं न यज्ञैश्चितयन्त आयव सतोमेभिरिन्द्रमायवः ||
वि तवा ततस्रे मिथुना अवस्यवो वरजस्य साता गव्यस्य निःस्र्जः सक्षन्त इन्द्र निःस्र्जः | यद गव्यन्ता दवा जना सवर्यन्ता समूहसि |
आविष करिक्रद वर्षणं सचाभुवं वज्रमिन्द्र सचाभुवम ||
विदुष टे अस्य वीर्यस्य पूरवः पुरो यदिन्द्र शारदीरवातिरः सासहानो अवातिरः | शासस्तमिन्द्र मर्त्यमयज्युं शवसस पते |
महीममुष्णाः पर्थिवीमिमा अपो मन्दसान इमा अपः ||
आदित ते अस्य वीर्यस्य चर्किरन मदेषु वर्षन्नुशिजो यदाविथ सखीयतो यदाविथ | चकर्थ कारमेभ्यः पर्तनासु परवन्तव |
ते अन्याम-अन्यां नद्यं सनिष्णत शरवस्यन्तः सनिष्णत ||
उतो नो अस्या उषसो जुषेत हयर्कस्य बोधि हविषो हवीमभिः सवर्षाता हवीमभिः | यदिन्द्र हन्तवे मर्धो वर्षा वज्रिञ्चिकेतसि |
आ मे अस्य वेधसो नवीयसो मन्म शरुधि नवीयसः ||
तवं तमिन्द्र वाव्र्धानो अस्मयुरमित्रयन्तं तुविजात मर्त्यं वज्रेण शूर मर्त्यम | जहि यो नो अघायति शर्णुष्व सुश्रवस्तमः |
रिष्टं न यामन्नप भूतु दुर्मतिर्विश्वाप भूतु दुर्मतिः ||

indrāya hi dyaurasuro anamnatendrāya mahī pṛthivī varīmabhirdyumnasātā varīmabhiḥ | indraṃ viśve sajoṣaso devāso dadhire puraḥ |
indrāya viśvā savanāni mānuṣā rātāni santu mānuṣā ||
viśveṣu hi tvā savaneṣu tuñjate samānamekaṃ vṛṣamaṇyavaḥ pṛthak svaḥ saniṣyavaḥ pṛthak | taṃ tvā nāvaṃ na parṣaṇiṃ śūṣasya dhuri dhīmahi |
indraṃ na yajñaiścitayanta āyava stomebhirindramāyavaḥ ||
vi tvā tatasre mithunā avasyavo vrajasya sātā ghavyasya niḥsṛjaḥ sakṣanta indra niḥsṛjaḥ | yad ghavyantā dvā janā svaryantā samūhasi |
āviṣ karikrad vṛṣaṇaṃ sacābhuvaṃ vajramindra sacābhuvam ||
viduṣ ṭe asya vīryasya pūravaḥ puro yadindra śāradīravātiraḥ sāsahāno avātiraḥ | śāsastamindra martyamayajyuṃ śavasas pate |
mahīmamuṣṇāḥ pṛthivīmimā apo mandasāna imā apaḥ ||
ādit te asya vīryasya carkiran madeṣu vṛṣannuśijo yadāvitha sakhīyato yadāvitha | cakartha kāramebhyaḥ pṛtanāsu pravantava |
te anyām-anyāṃ nadyaṃ saniṣṇata śravasyantaḥ saniṣṇata ||
uto no asyā uṣaso juṣeta hyarkasya bodhi haviṣo havīmabhiḥ svarṣātā havīmabhiḥ | yadindra hantave mṛdho vṛṣā vajriñciketasi |
ā me asya vedhaso navīyaso manma śrudhi navīyasaḥ ||
tvaṃ tamindra vāvṛdhāno asmayuramitrayantaṃ tuvijāta martyaṃ vajreṇa śūra martyam | jahi yo no aghāyati śṛṇuṣva suśravastamaḥ |
riṣṭaṃ na yāmannapa bhūtu durmatirviśvāpa bhūtu durmatiḥ ||


Next: Hymn 132