Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 119

आ वां रथं पुरुमायं मनोजुवं जीराश्वं यज्ञियं जीवसे हुवे |
सहस्रकेतुं वनिनं शतद्वसुं शरुष्टीवानं वरिवोधामभि परयः ||
ऊर्ध्वा धीतिः परत्यस्य परयामन्यधायि शस्मन समयन्त आ दिशः |
सवदामि घर्मं परति यन्त्यूतय आ वामूर्जानी रथमश्विनारुहत ||
सं यन मिथः पस्प्र्धानासो अग्मत शुभे मखा अमिता जायवो रणे |
युवोरह परवणे चेकिते रथो यदश्विना वहथः सूरिमा वरम ||
युवं भुज्युं भुरमाणं विभिर्गतं सवयुक्तिभिर्निवहन्ता पित्र्भ्य आ |
यासिष्टं वर्तिर्व्र्षणा विजेन्यं दिवोदासाय महि चेति वामवः ||
युवोरश्विना वपुषे युवायुजं रथं वाणी येमतुरस्य शर्ध्यम |
आ वां पतित्वं सख्याय जग्मुषी योषाव्र्णीतजेन्या युवां पती ||
युवं रेभं परिषूतेरुरुष्यथो हिमेन घर्मं परितप्तमत्रये |
युवं शयोरवसं पिप्यथुर्गवि पर दीर्घेण वन्दनस्तार्यायुषा ||
युवं वन्दनं निर्र्तं जरण्यया रथं न दस्रा करणा समिन्वथः |
कषेत्रादा विप्रं जनथो विपन्यया पर वामत्र विधते दंसना भुवत ||
अगछतं कर्पमाणं परावति पितुः सवस्य तयजसा निबाधितम |
सवर्वतीरित ऊतीर्युवोरह चित्रा अभीके अभवन्नभिष्टयः ||
उत सया वां मधुमन मक्षिकारपन मदे सोमस्यौशिजो हुवन्यति |
युवं दधीचो मन आ विवासथो.अथा शिरः परति वामश्व्यं वदत ||
युवं पेदवे पुरुवारमश्विना सप्र्धां शवेतं तरुतारन्दुवस्यथः |
शर्यैरभिद्युं पर्तनासु दुष्टरं चर्क्र्त्यमिन्द्रमिव चर्षणीसहम ||

ā vāṃ rathaṃ purumāyaṃ manojuvaṃ jīrāśvaṃ yajñiyaṃ jīvase huve |
sahasraketuṃ vaninaṃ śatadvasuṃ śruṣṭīvānaṃ varivodhāmabhi prayaḥ ||
ūrdhvā dhītiḥ pratyasya prayāmanyadhāyi śasman samayanta ā diśaḥ |
svadāmi gharmaṃ prati yantyūtaya ā vāmūrjānī rathamaśvināruhat ||
saṃ yan mithaḥ paspṛdhānāso aghmata śubhe makhā amitā jāyavo raṇe |
yuvoraha pravaṇe cekite ratho yadaśvinā vahathaḥ sūrimā varam ||
yuvaṃ bhujyuṃ bhuramāṇaṃ vibhirghataṃ svayuktibhirnivahantā pitṛbhya ā |
yāsiṣṭaṃ vartirvṛṣaṇā vijenyaṃ divodāsāya mahi ceti vāmavaḥ ||
yuvoraśvinā vapuṣe yuvāyujaṃ rathaṃ vāṇī yematurasya śardhyam |
ā vāṃ patitvaṃ sakhyāya jaghmuṣī yoṣāvṛṇītajenyā yuvāṃ patī ||
yuvaṃ rebhaṃ pariṣūteruruṣyatho himena gharmaṃ paritaptamatraye |
yuvaṃ śayoravasaṃ pipyathurghavi pra dīrgheṇa vandanastāryāyuṣā ||
yuvaṃ vandanaṃ nirṛtaṃ jaraṇyayā rathaṃ na dasrā karaṇā saminvathaḥ |
kṣetrādā vipraṃ janatho vipanyayā pra vāmatra vidhate daṃsanā bhuvat ||
aghachataṃ kṛpamāṇaṃ parāvati pituḥ svasya tyajasā nibādhitam |
svarvatīrita ūtīryuvoraha citrā abhīke abhavannabhiṣṭayaḥ ||
uta syā vāṃ madhuman makṣikārapan made somasyauśijo huvanyati |
yuvaṃ dadhīco mana ā vivāsatho.athā śiraḥ prati vāmaśvyaṃ vadat ||
yuvaṃ pedave puruvāramaśvinā spṛdhāṃ śvetaṃ tarutāranduvasyathaḥ |
śaryairabhidyuṃ pṛtanāsu duṣṭaraṃ carkṛtyamindramiva carṣaṇīsaham ||


Next: Hymn 120