Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 112

ईळे दयावाप्र्थिवी पूर्वचित्तये.अग्निं घर्मं सुरुचं यामन्निष्टये |
याभिर्भरे कारमंशाय जिन्वथस्ताभिरू षु ऊतिभिरश्विना गतम ||
युवोर्दानाय सुभरा असश्चतो रथमा तस्थुर्वचसं न मन्तवे |
याभिर्धियो.अवथःकर्मन्निष्टये ताभिर... ||
युवं तासां दिव्यस्य परशासने विशां कषयथो अम्र्तस्यमज्मना |
याभिर्धेनुमस्वं पिन्वथो नरा ताभिर... ||
याभिः परिज्मा तनयस्य मज्मना दविमाता तूर्षु तरणिर्विभूषति |
याभिस्त्रिमन्तुरभवद विचक्षणस्ताभिर.. . ||
याभी रेभं निव्र्तं सितमद्भ्य उद वन्दनमैरयतं सवर्द्र्शे |
याभिः कण्वं पर सिषासन्तमावतं ताभिर... ||
याभिरन्तकं जसमानमारणे भुज्यं याभिरव्यथिभिर्जिजिन्वथुः |
याभिः कर्कन्धुं वय्यं च जिन्वथस्ताभिर... ||
याभिः शुचन्तिं धनसां सुषंसदं तप्तं घर्ममोम्यावन्तमत्रये |
याभिः पर्ष्निगुं पुरुकुत्समावतं ताभिर... ||
याभिः शचीभिर्व्र्षणा पराव्र्जं परान्धं शरोणं चक्षस एतवे कर्थः |
याभिर्वर्तिकां गरसिताममुञ्चतन्ताभिर... ||
याभिः सिन्धुं मधुमन्तमसश्चतं वसिष्ठं याभिरजरावजिन्वतम |
याभिः कुत्सं शरुतर्यं नर्यमावतं ताभिर... ||
याभिर्विश्पलां धनसामथर्व्यं सहस्रमीळ्ह आजावजिन्वतम |
याभिर्वशमश्व्यं परेणिमावतं ताभिर... ||
याभिः सुदानू औशिजाय वणिजे दीर्घश्रवसे मधु कोशोक्षरत |
कक्षीवन्तं सतोतारं याभिरावतं ताभिर. .. ||
याभी रसां कषोदसोद्नः पिपिन्वथुरनश्वं याभी रथमावतं जिषे |
याभिस्त्रिशोक उस्रिया उदाजत ताभिर... ||
याभिः सूर्यं परियाथः परावति मन्धातारं कषैत्रपत्येष्वावतम |
याभिर्विप्रं पर भरद्वाजमावतं ताभिर... ||
याभिर्महामतिथिग्वं कशोजुवं दिवोदासं शम्बरहत्यावतम |
याभिः पूर्भिद्ये तरसदस्युमावतं ताभिर... ||
याभिर्वम्रं विपिपानमुपस्तुतं कलिं याभिर्वित्तजानिं दुवस्यथः |
याभिर्व्यश्वमुत पर्थिमावतं ताभिर... ||
याभिर्नरा शयवे याभिरत्रये याभिः पुरा मनवे गातुमीषथुः |
याभिः शारीराजतं सयूमरश्मये ताभिर... ||
याभिः पठर्वा जठरस्य मज्मनाग्निर्नादीदेच्चित इद्धो अज्मन्ना |
याभिः शर्यातमवथो महाधने ताभिर.. . ||
याभिरङगिरो मनसा निरण्यथो.अग्रं गछथो विवरे गोर्णसः |
याभिर्मनुं शूरमिषा समावतं ताभिर... ||
याभिः पत्नीर्विमदाय नयूहथुरा घ वा याभिररुणीरशिक्षतम |
याभिः सुदास ऊहथुः सुदेव्यं ताभिर... ||
याभिः शन्ताती भवथो ददाशुषे भुज्युं याभिरवथो याभिरध्रिगुम |
ओम्यावतीं सुभरां रतस्तुभं ताभिर... ||
याभिः कर्शानुमसने दुवस्यथो जवे याभिर्यूनो अर्वन्तमावतम |
मधु परियं भरथो यत सरड्भ्यस्ताभिर... ||
याभिर्नरं गोषुयुधं नर्षाह्ये कषेत्रस्य साता तनयस्य जिन्वथः |
याभी रथानवथो याभिरर्वतस्ताभिर... ||
याभिः कुत्समार्जुनेयं शतक्रतू पर तुर्वीतिं पर च दभीतिमावतम |
याभिर्ध्वसन्तिं पुरुषन्तिमावतं ताभिर... ||
अप्नस्वतीमश्विना वाचमस्मे कर्तं नो दस्रा वर्षणा मनीषाम |
अद्यूत्ये.अवसे नि हवये वां वर्धे च नो भवतं वाजसातौ ||
दयुभिरक्तुभिः परि पातमस्मानरिष्टेभिरश्विना सौभगेभिः |
तन नो ... ||

īḷe dyāvāpṛthivī pūrvacittaye.aghniṃ gharmaṃ surucaṃ yāmanniṣṭaye |
yābhirbhare kāramaṃśāya jinvathastābhirū ṣu ūtibhiraśvinā ghatam ||
yuvordānāya subharā asaścato rathamā tasthurvacasaṃ na mantave |
yābhirdhiyo.avathaḥkarmanniṣṭaye tābhir... ||
yuvaṃ tāsāṃ divyasya praśāsane viśāṃ kṣayatho amṛtasyamajmanā |
yābhirdhenumasvaṃ pinvatho narā tābhir... ||
yābhiḥ parijmā tanayasya majmanā dvimātā tūrṣu taraṇirvibhūṣati |
yābhistrimanturabhavad vicakṣaṇastābhir.. . ||
yābhī rebhaṃ nivṛtaṃ sitamadbhya ud vandanamairayataṃ svardṛśe |
yābhiḥ kaṇvaṃ pra siṣāsantamāvataṃ tābhir... ||
yābhirantakaṃ jasamānamāraṇe bhujyaṃ yābhiravyathibhirjijinvathuḥ |
yābhiḥ karkandhuṃ vayyaṃ ca jinvathastābhir... ||
yābhiḥ śucantiṃ dhanasāṃ suṣaṃsadaṃ taptaṃ gharmamomyāvantamatraye |
yābhiḥ pṛṣnighuṃ purukutsamāvataṃ tābhir... ||
yābhiḥ śacībhirvṛṣaṇā parāvṛjaṃ prāndhaṃ śroṇaṃ cakṣasa etave kṛthaḥ |
yābhirvartikāṃ ghrasitāmamuñcatantābhir... ||
yābhiḥ sindhuṃ madhumantamasaścataṃ vasiṣṭhaṃ yābhirajarāvajinvatam |
yābhiḥ kutsaṃ śrutaryaṃ naryamāvataṃ tābhir... ||
yābhirviśpalāṃ dhanasāmatharvyaṃ sahasramīḷha ājāvajinvatam |
yābhirvaśamaśvyaṃ preṇimāvataṃ tābhir... ||
yābhiḥ sudānū auśijāya vaṇije dīrghaśravase madhu kośoakṣarat |
kakṣīvantaṃ stotāraṃ yābhirāvataṃ tābhir. .. ||
yābhī rasāṃ kṣodasodnaḥ pipinvathuranaśvaṃ yābhī rathamāvataṃ jiṣe |
yābhistriśoka usriyā udājata tābhir... ||
yābhiḥ sūryaṃ pariyāthaḥ parāvati mandhātāraṃ kṣaitrapatyeṣvāvatam |
yābhirvipraṃ pra bharadvājamāvataṃ tābhir... ||
yābhirmahāmatithighvaṃ kaśojuvaṃ divodāsaṃ śambarahatyaāvatam |
yābhiḥ pūrbhidye trasadasyumāvataṃ tābhir... ||
yābhirvamraṃ vipipānamupastutaṃ kaliṃ yābhirvittajāniṃ duvasyathaḥ |
yābhirvyaśvamuta pṛthimāvataṃ tābhir... ||
yābhirnarā śayave yābhiratraye yābhiḥ purā manave ghātumīṣathuḥ |
yābhiḥ śārīrājataṃ syūmaraśmaye tābhir... ||
yābhiḥ paṭharvā jaṭharasya majmanāghnirnādīdeccita iddho ajmannā |
yābhiḥ śaryātamavatho mahādhane tābhir.. . ||
yābhiraṅghiro manasā niraṇyatho.aghraṃ ghachatho vivare ghoarṇasaḥ |
yābhirmanuṃ śūramiṣā samāvataṃ tābhir... ||
yābhiḥ patnīrvimadāya nyūhathurā gha vā yābhiraruṇīraśikṣatam |
yābhiḥ sudāsa ūhathuḥ sudevyaṃ tābhir... ||
yābhiḥ śantātī bhavatho dadāśuṣe bhujyuṃ yābhiravatho yābhiradhrighum |
omyāvatīṃ subharāṃ ṛtastubhaṃ tābhir... ||
yābhiḥ kṛśānumasane duvasyatho jave yābhiryūno arvantamāvatam |
madhu priyaṃ bharatho yat saraḍbhyastābhir... ||
yābhirnaraṃ ghoṣuyudhaṃ nṛṣāhye kṣetrasya sātā tanayasya jinvathaḥ |
yābhī rathānavatho yābhirarvatastābhir... ||
yābhiḥ kutsamārjuneyaṃ śatakratū pra turvītiṃ pra ca dabhītimāvatam |
yābhirdhvasantiṃ puruṣantimāvataṃ tābhir... ||
apnasvatīmaśvinā vācamasme kṛtaṃ no dasrā vṛṣaṇā manīṣām |
adyūtye.avase ni hvaye vāṃ vṛdhe ca no bhavataṃ vājasātau ||
dyubhiraktubhiḥ pari pātamasmānariṣṭebhiraśvinā saubhaghebhiḥ |
tan no ... ||


Next: Hymn 113