Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 104

योनिष ट इन्द्र निषदे अकारि तमा नि षीद सवानो नार्वा |
विमुच्य वयो.अवसायाश्वान दोषा वस्तोर्वहीयसः परपित्वे ||
ओ तये नर इन्द्रमूतये गुर्नू चित तान सद्यो अध्वनो जगम्यात |
देवासो मन्युं दासस्य शचम्नन ते न आ वक्षन सुविताय वर्णम ||
अव तमन भरते केतवेदा अव तमना भरते फेनमुदन |
कषीरेण सनातः कुयवस्य योषे हते ते सयातां परवणे शिफायाः ||
युयोप नाभिरुपरस्यायोः पर पूर्वाभिस्तिरते राष्टि शूरः |
अञ्जसी कुलिशी वीरपत्नी पयो हिन्वाना उदभिर्भरन्ते ||
परति यत सया नीथादर्शि दस्योरोको नाछा सदनं जानती गात |
अध समा नो मघवञ्चर्क्र्तादिन मा नो मघेव निष्षपी परा दाः ||
स तवं न इन्द्र सूर्ये सो अप्स्वनागास्त्व आ भज जीवशंसे |
मान्तरां भुजमा रीरिषो नः शरद्धितं ते महत इन्द्रियाय ||
अधा मन्ये शरत ते अस्मा अधायि वर्षा चोदस्व महते धनाय |
मा नो अक्र्ते पुरुहूत योनाविन्द्र कषुध्यद्भ्यो वय आसुतिं दाः ||
मा नो वधीरिन्द्र मा परा दा मा नः परिया भोजनानि पर मोषीः |
आण्डा मा नो मघवञ्छक्र निर्भेन मा नः पात्रा भेत सहजानुषाणि ||
अर्वां एहि सोमकामं तवाहुरयं सुतस्तस्य पिबा मदाय |
उरुव्यचा जथर आ वर्षस्व पितेव नः शर्णुहि हूयमानः ||

yoniṣ ṭa indra niṣade akāri tamā ni ṣīda svāno nārvā |
vimucya vayo.avasāyāśvān doṣā vastorvahīyasaḥ prapitve ||
o tye nara indramūtaye ghurnū cit tān sadyo adhvano jaghamyāt |
devāso manyuṃ dāsasya ścamnan te na ā vakṣan suvitāya varṇam ||
ava tmana bharate ketavedā ava tmanā bharate phenamudan |
kṣīreṇa snātaḥ kuyavasya yoṣe hate te syātāṃ pravaṇe śiphāyāḥ ||
yuyopa nābhiruparasyāyoḥ pra pūrvābhistirate rāṣṭi śūraḥ |
añjasī kuliśī vīrapatnī payo hinvānā udabhirbharante ||
prati yat syā nīthādarśi dasyoroko nāchā sadanaṃ jānatī ghāt |
adha smā no maghavañcarkṛtādin mā no magheva niṣṣapī parā dāḥ ||
sa tvaṃ na indra sūrye so apsvanāghāstva ā bhaja jīvaśaṃse |
māntarāṃ bhujamā rīriṣo naḥ śraddhitaṃ te mahata indriyāya ||
adhā manye śrat te asmā adhāyi vṛṣā codasva mahate dhanāya |
mā no akṛte puruhūta yonāvindra kṣudhyadbhyo vaya āsutiṃ dāḥ ||
mā no vadhīrindra mā parā dā mā naḥ priyā bhojanāni pra moṣīḥ |
āṇḍā mā no maghavañchakra nirbhen mā naḥ pātrā bhet sahajānuṣāṇi ||
arvāṃ ehi somakāmaṃ tvāhurayaṃ sutastasya pibā madāya |
uruvyacā jathara ā vṛṣasva piteva naḥ śṛṇuhi hūyamānaḥ ||


Next: Hymn 105