Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 96

स परत्नथा सहसा जायमानः सद्यः काव्यानि बळ अधत्त विश्वा |
अपश्च मित्रं धिषणा च साधन देवा अग्निन्धारयन दरविणोदाम ||
स पूर्वया निविदा कव्यतायोरिमाः परजा अजनयन मनूनाम |
विवस्वता चक्षसा दयामपश्च देवा अ. ध. द. ||
तमीळत परथमं यज्ञसाधं विश आरीराहुतं रञ्जसानम |
ऊर्जः पुत्रं भरतं सर्प्रदानुं देवा ... ||
स मातरिश्वा पुरुवारपुष्टिर्विदद गातुं तनयाय सवर्वित |
विशां गोपा जनिता रोदस्योर्देवा ... ||
नक्तोषासा वर्णमामेम्याने धापयेते शिशुमेकं समीची |
दयावाक्षामा रुक्मो अन्तर्वि भाति देवा ... ||
रायो बुध्नः संगमनो वसूनां यज्ञस्य केतुर्मन्मसाधनो वेः |
अम्र्तत्वं रक्षमाणास एनं देवा ... ||
नू च पुरा च सदनं रयीणां जातस्य च जायमानस्य च कषाम |
सतश्च गोपां भवतश्च भूरेर्देवा ... ||
दरविणोदा दरविणसस्तुरस्य दरविणोदाः सनरस्य पर यंसत |
दरविणोदा वीरवतीमिषं नो दरविणोदा रसते दीर्घमायुः ||
एवा नो अग्ने समिधा वर्धानो रेवत पावक शरवसे वि भाहि ||
तन नो मित्रो वरुणो मामहन्ताम अदितिः सिन्धुः पर्थ्विवी उतो दयौः ||

sa pratnathā sahasā jāyamānaḥ sadyaḥ kāvyāni baḷ adhatta viśvā |
apaśca mitraṃ dhiṣaṇā ca sādhan devā aghnindhārayan draviṇodām ||
sa pūrvayā nividā kavyatāyorimāḥ prajā ajanayan manūnām |
vivasvatā cakṣasā dyāmapaśca devā a. dh. d. ||
tamīḷata prathamaṃ yajñasādhaṃ viśa ārīrāhutaṃ ṛñjasānam |
ūrjaḥ putraṃ bharataṃ sṛpradānuṃ devā ... ||
sa mātariśvā puruvārapuṣṭirvidad ghātuṃ tanayāya svarvit |
viśāṃ ghopā janitā rodasyordevā ... ||
naktoṣāsā varṇamāmemyāne dhāpayete śiśumekaṃ samīcī |
dyāvākṣāmā rukmo antarvi bhāti devā ... ||
rāyo budhnaḥ saṃghamano vasūnāṃ yajñasya keturmanmasādhano veḥ |
amṛtatvaṃ rakṣamāṇāsa enaṃ devā ... ||
nū ca purā ca sadanaṃ rayīṇāṃ jātasya ca jāyamānasya ca kṣām |
sataśca ghopāṃ bhavataśca bhūrerdevā ... ||
draviṇodā draviṇasasturasya draviṇodāḥ sanarasya pra yaṃsat |
draviṇodā vīravatīmiṣaṃ no draviṇodā rasate dīrghamāyuḥ ||
evā no aghne samidhā vṛdhāno revat pāvaka śravase vi bhāhi ||
tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthvivī uto dyauḥ ||


Next: Hymn 97