Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 79

हिरण्यकेशो रजसो विसारे.अहिर्धुनिर्वात इव धरजीमान |
शुचिभ्राजा उषसो नवेदा यशस्वतीरपस्युवो न सत्याः ||
आ ते सुपर्णा अमिनन्तमेवैः कर्ष्णो नोनाव वर्षभो यदीदम |
शिवाभिर्न समयमानाभिरागात पतन्ति मिहः सतनयन्त्यभ्रा ||
यदीं रतस्य पयसा पियानो नयन्न्र्तस्य पथिभी रजिष्ठैः |
अर्यमा मित्रो वरुनः परिज्मा तवचं पर्ञ्चन्त्युपरस्य योनौ ||
अग्ने वाजस्य गोमत ईशानः सहसो यहो |
अस्मे धेहि जातवेदो महि शरवः ||
स इधनो वसुष कविरग्निरीळेन्यो गिरा |
रेवदस्मभ्यम्पुर्वणीक दीदिहि ||
कषपो राजन्नुत तमनाग्ने वस्तोरुतोषसः |
स तिग्मजम्भ रक्षसो दह परति ||
अवा नो अग्न ऊतिभिर्गायत्रस्य परभर्मणि |
विश्वासु धीषु वन्द्य ||
आ नो अग्ने रयिं भर सत्रासाहं वरेण्यम |
विश्वासु पर्त्सुदुष्टरम ||
आ नो अग्ने सुचेतुना रयिं विश्वायुपोषसम |
मार्डीकं धेहि जीवसे ||
पर पूतास्तिग्मशोचिषे वाचो गोतमाग्नये |
भरस्व सुम्नयुर्गिरः ||
यो नो अग्ने.अभिदासत्यन्ति दूरे पदीष्ट सः |
अस्माकमिद वर्धे भव ||
सहस्राक्षो विचर्षणिरग्नी रक्षांसि सेधति |
होता गर्णीत उक्थ्यः ||

hiraṇyakeśo rajaso visāre.ahirdhunirvāta iva dhrajīmān |
śucibhrājā uṣaso navedā yaśasvatīrapasyuvo na satyāḥ ||
ā te suparṇā aminantamevaiḥ kṛṣṇo nonāva vṛṣabho yadīdam |
śivābhirna smayamānābhirāghāt patanti mihaḥ stanayantyabhrā ||
yadīṃ ṛtasya payasā piyāno nayannṛtasya pathibhī rajiṣṭhaiḥ |
aryamā mitro varunaḥ parijmā tvacaṃ pṛñcantyuparasya yonau ||
aghne vājasya ghomata īśānaḥ sahaso yaho |
asme dhehi jātavedo mahi śravaḥ ||
sa idhano vasuṣ kaviraghnirīḷenyo ghirā |
revadasmabhyampurvaṇīka dīdihi ||
kṣapo rājannuta tmanāghne vastorutoṣasaḥ |
sa tighmajambha rakṣaso daha prati ||
avā no aghna ūtibhirghāyatrasya prabharmaṇi |
viśvāsu dhīṣu vandya ||
ā no aghne rayiṃ bhara satrāsāhaṃ vareṇyam |
viśvāsu pṛtsuduṣṭaram ||
ā no aghne sucetunā rayiṃ viśvāyupoṣasam |
mārḍīkaṃ dhehi jīvase ||
pra pūtāstighmaśociṣe vāco ghotamāghnaye |
bharasva sumnayurghiraḥ ||
yo no aghne.abhidāsatyanti dūre padīṣṭa saḥ |
asmākamid vṛdhe bhava ||
sahasrākṣo vicarṣaṇiraghnī rakṣāṃsi sedhati |
hotā ghṛṇīta ukthyaḥ ||


Next: Hymn 80