Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 57

पर मंहिष्ठाय बर्हते बर्हद्रये सत्यशुष्माय तवसे मतिं भरे |
अपामिव परवणे यस्य दुर्धरं राधो विश्वायुशवसे अपाव्र्तम ||
अध ते विश्वमनु हासदिष्टय आपो निम्नेव सवना हविष्मतः |
यत पर्वते न समशीत हर्यत इन्द्रस्य वज्रः शनथिता हिरण्ययः ||
अस्मै भीमाय नमसा समध्वर उषो न शुभ्र आ भरापनीयसे |
यस्य धाम शरवसे नामेन्द्रियं जयोतिरकारिहरितो नायसे ||
इमे त इन्द्र ते वयं पुरुष्टुत ये तवारभ्य चरामसि परभूवसो |
नहि तवदन्यो गिर्वणो गिरः सघत कषोणीरिव परति नो हर्य तद वचः ||
भूरि त इन्द्र वीर्यं तव समस्यस्य सतोतुर्मघवन काममा पर्ण |
अनु ते दयौर्ब्र्हती वीर्यं मम इयं च ते पर्थिवी नेम ओजसे ||
तवं तमिन्द्र पर्वतं महामुरुं वज्रेण वज्रिन पर्वशश्चकर्तिथ |
अवास्र्जो निव्र्ताः सर्तवा अपः सत्रा विश्वं दधिषे केवलं सहः ||

pra maṃhiṣṭhāya bṛhate bṛhadraye satyaśuṣmāya tavase matiṃ bhare |
apāmiva pravaṇe yasya durdharaṃ rādho viśvāyuśavase apāvṛtam ||
adha te viśvamanu hāsadiṣṭaya āpo nimneva savanā haviṣmataḥ |
yat parvate na samaśīta haryata indrasya vajraḥ śnathitā hiraṇyayaḥ ||
asmai bhīmāya namasā samadhvara uṣo na śubhra ā bharāpanīyase |
yasya dhāma śravase nāmendriyaṃ jyotirakāriharito nāyase ||
ime ta indra te vayaṃ puruṣṭuta ye tvārabhya carāmasi prabhūvaso |
nahi tvadanyo ghirvaṇo ghiraḥ saghat kṣoṇīriva prati no harya tad vacaḥ ||
bhūri ta indra vīryaṃ tava smasyasya stoturmaghavan kāmamā pṛṇa |
anu te dyaurbṛhatī vīryaṃ mama iyaṃ ca te pṛthivī nema ojase ||
tvaṃ tamindra parvataṃ mahāmuruṃ vajreṇa vajrin parvaśaścakartitha |
avāsṛjo nivṛtāḥ sartavā apaḥ satrā viśvaṃ dadhiṣe kevalaṃ sahaḥ ||


Next: Hymn 58