Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 56

एष पर पूर्वीरव तस्य चम्रिषो.अत्यो न योषामुदयंस्त भुर्वणिः |
दक्षं महे पाययते हिरण्ययं रथमाव्र्त्या हरियोगं रभ्वसम ||
तं गूर्तयो नेमन्निषः परीणसः समुद्रं न संचरणे सनिष्यवः |
पतिं दक्षस्य विदथस्य नू सहो गिरिं न वेना अधि रोह तेजसा ||
स तुर्वणिर्महानरेणु पौंस्ये गिरेर्भ्र्ष्टिर्न भराजते तुजा शवः |
येन शुष्णं मायिनमायसो मदे दुध्राभूषु रामयन नि दामनि ||
देवी यदि तविषी तवाव्र्धोतय इन्द्रं सिषक्त्युषसं न सूर्यः |
यो धर्ष्णुना शवसा बाधते तम इयर्ति रेणुं बर्हदर्हरिष्वणिः ||
वि यत तिरो धरुणमच्युतं रजो.अतिष्ठिपो दिव आतासुबर्हणा |
सवर्मीळ्हे यन मद इन्द्र हर्ष्याहन वर्त्रं निरपामौब्जो अर्णवम ||
तवं दिवो धरुणं धिष ओजसा पर्थिव्या इन्द्र सदनेषु माहिनः |
तवं सुतस्य मदे अरिणा अपो वि वर्त्रस्य समया पाष्यारुजः ||

eṣa pra pūrvīrava tasya camriṣo.atyo na yoṣāmudayaṃsta bhurvaṇiḥ |
dakṣaṃ mahe pāyayate hiraṇyayaṃ rathamāvṛtyā hariyoghaṃ ṛbhvasam ||
taṃ ghūrtayo nemanniṣaḥ parīṇasaḥ samudraṃ na saṃcaraṇe saniṣyavaḥ |
patiṃ dakṣasya vidathasya nū saho ghiriṃ na venā adhi roha tejasā ||
sa turvaṇirmahānareṇu pauṃsye ghirerbhṛṣṭirna bhrājate tujā śavaḥ |
yena śuṣṇaṃ māyinamāyaso made dudhraābhūṣu rāmayan ni dāmani ||
devī yadi taviṣī tvāvṛdhotaya indraṃ siṣaktyuṣasaṃ na sūryaḥ |
yo dhṛṣṇunā śavasā bādhate tama iyarti reṇuṃ bṛhadarhariṣvaṇiḥ ||
vi yat tiro dharuṇamacyutaṃ rajo.atiṣṭhipo diva ātāsubarhaṇā |
svarmīḷhe yan mada indra harṣyāhan vṛtraṃ nirapāmaubjo arṇavam ||
tvaṃ divo dharuṇaṃ dhiṣa ojasā pṛthivyā indra sadaneṣu māhinaḥ |
tvaṃ sutasya made ariṇā apo vi vṛtrasya samayā pāṣyārujaḥ ||


Next: Hymn 57