Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 51

अभि तयं मेषं पुरुहूतं रग्मियमिन्द्रं गीर्भिर्मदता वस्वो अर्णवम |
यस्य दयावो न विचरन्ति मानुषा भुजे मंहिष्ठमभि विप्रमर्चत ||
अभीमवन्वन सवभिष्टिमूतयो.अन्तरिक्षप्रां तविषीभिराव्र्तम |
इन्द्रं दक्षास रभवो मदच्युतं शतक्रतुं जवनी सून्र्तारुहत ||
तवं गोत्रमङगिरोभ्यो.अव्र्णोरपोतात्रये शतदुरेषु गातुवित |
ससेन चिद विमदायावहो वस्वाजावद्रिं वावसानस्यनर्तयन ||
तवमपामपिधानाव्र्णोर अपाधारयः पर्वते दानुमद वसु |
वर्त्रं यदिन्द्र शवसावधीरहिमादित सूर्यं दिव्यारोहयो दर्शे ||
तवं मायाभिरप मायिनो.अधमः सवधाभिर्ये अधि शुप्तावजुह्वत |
तवं पिप्रोर्न्र्मणः परारुजः पुरः पर रजिश्वानं दस्युहत्येष्वाविथ ||
तवं कुत्सं शुष्णहत्येष्वाविथारन्धयो.अतिथिग्वाय शम्बरम |
महान्तं चिदर्बुदं नि करमीः पदा सनादेव दस्युहत्याय जज्ञिषे ||
तवे विश्वा तविषी सध्र्यग घिता तव राधः सोमपीथाय हर्षते |
तव वज्रश्चिकिते बाह्वोर्हितो वर्श्चा शत्रोरव विश्वानि वर्ष्ण्या ||
वि जानीह्यार्यान ये च दस्यवो बर्हिष्मते रन्धया शासदव्रतान |
शाकी भव यजमानस्य चोदिता विश्वेत ता ते सधमादेषु चाकन ||
अनुव्रताय रन्धयन्नपव्रतानाभूभिरिन्द्रः शनथयन्ननाभुवः |
वर्द्धस्य चिद वर्धतो दयामिनक्षत सतवानो वम्रो वि जघान सन्दिहः ||
तक्षद यत त उशना सहसा सहो वि रोदसी मज्मना बाधते शवः |
आ तवा वातस्य नर्मणो मनोयुज आ पूर्यमाणमवहन्नभि शरवः ||
मन्दिष्ट यदुशने काव्ये सचानिन्द्रो वङकू वङकुतराधि तिष्ठति |
उग्रो ययिं निरपः सरोतसास्र्जद वि शुष्णस्य दरंहिता ऐरयत पुरः ||
आ समा रथं वर्षपाणेषु तिष्ठसि शार्यातस्य परभ्र्तायेषु मन्दसे |
इन्द्र यथा सुतसोमेषु चाकनो.अनर्वाणंश्लोकमा रोहसे दिवि ||
अददा अर्भां महते वचस्यवे कक्षीवते वर्चयामिन्द्र सुन्वते |
मेनाभवो वर्षणश्वस्य सुक्रतो विश्वेत ता ते सवनेषु परवाच्या ||
इन्द्रो अश्रायि सुध्यो निरेके पज्रेषु सतोमो दुर्यो न यूपः |
अश्वयुर्गव्यू रथयुर्वसूयुरिन्द्र इद रायः कषयति परयन्ता ||
इदं नमो वर्षभाय सवराजे सत्यशुष्माय तवसे.अवाचि |
अस्मिन्निन्द्र वर्जने सर्ववीराः समत सूरिभिस्तव शर्मन सयाम ||

abhi tyaṃ meṣaṃ puruhūtaṃ ṛghmiyamindraṃ ghīrbhirmadatā vasvo arṇavam |
yasya dyāvo na vicaranti mānuṣā bhuje maṃhiṣṭhamabhi vipramarcata ||
abhīmavanvan svabhiṣṭimūtayo.antarikṣaprāṃ taviṣībhirāvṛtam |
indraṃ dakṣāsa ṛbhavo madacyutaṃ śatakratuṃ javanī sūnṛtāruhat ||
tvaṃ ghotramaṅghirobhyo.avṛṇorapotātraye śatadureṣu ghātuvit |
sasena cid vimadāyāvaho vasvājāvadriṃ vāvasānasyanartayan ||
tvamapāmapidhānāvṛṇor apādhārayaḥ parvate dānumad vasu |
vṛtraṃ yadindra śavasāvadhīrahimādit sūryaṃ divyārohayo dṛśe ||
tvaṃ māyābhirapa māyino.adhamaḥ svadhābhirye adhi śuptāvajuhvata |
tvaṃ piprornṛmaṇaḥ prārujaḥ puraḥ pra ṛjiśvānaṃ dasyuhatyeṣvāvitha ||
tvaṃ kutsaṃ śuṣṇahatyeṣvāvithārandhayo.atithighvāya śambaram |
mahāntaṃ cidarbudaṃ ni kramīḥ padā sanādeva dasyuhatyāya jajñiṣe ||
tve viśvā taviṣī sadhryagh ghitā tava rādhaḥ somapīthāya harṣate |
tava vajraścikite bāhvorhito vṛścā śatrorava viśvāni vṛṣṇyā ||
vi jānīhyāryān ye ca dasyavo barhiṣmate randhayā śāsadavratān |
śākī bhava yajamānasya coditā viśvet tā te sadhamādeṣu cākana ||
anuvratāya randhayannapavratānābhūbhirindraḥ śnathayannanābhuvaḥ |
vṛddhasya cid vardhato dyāminakṣata stavāno vamro vi jaghāna sandihaḥ ||
takṣad yat ta uśanā sahasā saho vi rodasī majmanā bādhate śavaḥ |
ā tvā vātasya nṛmaṇo manoyuja ā pūryamāṇamavahannabhi śravaḥ ||
mandiṣṭa yaduśane kāvye sacānindro vaṅkū vaṅkutarādhi tiṣṭhati |
ughro yayiṃ nirapaḥ srotasāsṛjad vi śuṣṇasya dṛṃhitā airayat puraḥ ||
ā smā rathaṃ vṛṣapāṇeṣu tiṣṭhasi śāryātasya prabhṛtāyeṣu mandase |
indra yathā sutasomeṣu cākano.anarvāṇaṃślokamā rohase divi ||
adadā arbhāṃ mahate vacasyave kakṣīvate vṛcayāmindra sunvate |
menābhavo vṛṣaṇaśvasya sukrato viśvet tā te savaneṣu pravācyā ||
indro aśrāyi sudhyo nireke pajreṣu stomo duryo na yūpaḥ |
aśvayurghavyū rathayurvasūyurindra id rāyaḥ kṣayati prayantā ||
idaṃ namo vṛṣabhāya svarāje satyaśuṣmāya tavase.avāci |
asminnindra vṛjane sarvavīrāḥ smat sūribhistava śarman syāma ||


Next: Hymn 52