Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 45

तवमग्ने वसून्रिह रुद्रानादित्यानुत |
यजा सवध्वरं जनं मनुजातं घर्तप्रुषम ||
शरुष्टीवानो हि दाशुषे देवा अग्ने विचेतसः |
तान रोहिदश्व गिर्वणस्त्रयस्त्रिंशतमा वह ||
परियमेधवदत्रिवज्जातवेदो विरूपवत |
अङगिरस्वन महिव्रत परस्कण्वस्य शरुधी हवम ||
महिकेरव ऊतये परियमेधा अहूषत |
राजन्तमध्वराणामग्निं शुक्रेण शोचिषा ||
घर्ताहवन सन्त्येमा उ षु शरुधी गिरः |
याभिः कण्वस्य सूनवो हवन्ते.अवसे तवा ||
तवां चित्रश्रवस्तम हवन्ते विक्षु जन्तवः |
शोचिष्केशम्पुरुप्रियाग्ने हव्याय वोळ्हवे ||
नि तवा होतारं रत्विजं दधिरे वसुवित्तमम |
शरुत्कर्णं सप्रथस्तमं विप्रा अग्ने दिविष्टिषु ||
आ तवा विप्रा अचुच्यवुः सुतसोमा अभि परयः |
बर्हद भा बिभ्रतो हविरग्ने मर्ताय दाशुषे ||
परातर्याव्णः सहस्क्र्त सोमपेयाय सन्त्य |
इहाद्य दैव्यंजनं बर्हिरा सादया वसो ||
अर्वाञ्चं दैव्यं जनमग्ने यक्ष्व सहूतिभिः |
अयं सोमः सुदानवस्तं पात तिरोह्न्यम ||

tvamaghne vasūnriha rudrānādityānuta |
yajā svadhvaraṃ janaṃ manujātaṃ ghṛtapruṣam ||
śruṣṭīvāno hi dāśuṣe devā aghne vicetasaḥ |
tān rohidaśva ghirvaṇastrayastriṃśatamā vaha ||
priyamedhavadatrivajjātavedo virūpavat |
aṅghirasvan mahivrata praskaṇvasya śrudhī havam ||
mahikerava ūtaye priyamedhā ahūṣata |
rājantamadhvarāṇāmaghniṃ śukreṇa śociṣā ||
ghṛtāhavana santyemā u ṣu śrudhī ghiraḥ |
yābhiḥ kaṇvasya sūnavo havante.avase tvā ||
tvāṃ citraśravastama havante vikṣu jantavaḥ |
śociṣkeśampurupriyāghne havyāya voḷhave ||
ni tvā hotāraṃ ṛtvijaṃ dadhire vasuvittamam |
śrutkarṇaṃ saprathastamaṃ viprā aghne diviṣṭiṣu ||
ā tvā viprā acucyavuḥ sutasomā abhi prayaḥ |
bṛhad bhā bibhrato haviraghne martāya dāśuṣe ||
prātaryāvṇaḥ sahaskṛta somapeyāya santya |
ihādya daivyaṃjanaṃ barhirā sādayā vaso ||
arvāñcaṃ daivyaṃ janamaghne yakṣva sahūtibhiḥ |
ayaṃ somaḥ sudānavastaṃ pāta tiroahnyam ||


Next: Hymn 46